________________
समराइचकहा।
[संक्षेपे १
विश्लोकरे। कालो व मे तिवग्गवाहणमूलं प्रत्थमुवजिउं । ता करेहि मे पसायं ममौशियसंपायणेणं ति। विश्वतो तेणं 'सेट्टी। भणियं च ऐण। नन्दय, एवं भणहि मे जायं। जहा। पक, अत्यि व 'तुम मयलनयरसेडिहितो वि अमहियं तिवग्गमाहणमूल प्रत्यजायं। ता करेहि इमिणा चेव जहा- ।
मौहियं ति। मन्दएण भणियं । ताय, अवि एवं तहवि पुण न एयरम अनहा धिई हवर । सेटिणा भणियं। जहा एयरम धिई वर, नहा करेउ ति। निवेदयमिणं नन्दएण प्रणाम। परिठ्ठो खु एसो। कया संजत्तौ। पयट्टियं पाणापयारं भण्डजायं। कारावियमाघोमणं। जहा। धणो १० नत्यवाहपुत्तो इमानो नयरात्रो तामलिति' गच्छिमार । मा तेण ममं जो 'कोर तनयरगामी, सो पयट्टउ । जस्म जं , मंपचर पाहेयमुवगरणं वा, तम्म तं एस संपाडेर ति। पयहो जणो ॥
एत्यन्तरंमि चिनियं धमिरोए। मोहणं मे भविस्मार ।। एयस्म पवमणेण । पायर्यालयं च पञ्चासत्रे गमदियहे, जहा मन्दयो वि इमिणा सह गमिस्मर ति। तत्रो मायावईए' भपित्रो मत्यवाहपुत्तो। अजउक्त, पत्यित्रो तुम ; मए उण किं कायम्बं ति। तेण भणियं । सन्दरि, गरुणं सुस्मसा ।
D.बिपि "होरिनी। (Bोदित
Binserts लो। ॥ मुख।
ACE सकि, B.शि। .निर।
Bara.।