SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ११] चउत्यो भवो। चिरमंपियं च विउणं मुक्को घणबन्धणम्म व मियो । मरउपपत्तो व जहिं जणम्म जोण्हं पविरिकरर ॥ एवंगुणाहिरामे मरयममए दिट्ठो धणेण तबयरवत्यम्बत्रो चैव समिद्धिदत्तो नाम मत्यवाहपुत्तो नि। देमन्तराषो ५ 'बडयं दविणजायं विढविजण महाकत्तिगौए दौणाहाणमणिवारियं महादाणं देतो ति। तत्रो तं दट्टण चिन्तियं धणेण । धनो ख एमो, जो एवं नियभुजिएणं दविणजाएणं परोवयारं करे। जात्रो विमणो। भणित्रो य पामपरिवत्तिणा नन्दएणं। मत्यवाहपुत्त, किमुग्विग्गो विय ।• तुम जात्री ति। माहियो “य तेणं निययाहिप्यायो । नन्दएणं भणियं । मत्थवाहपुक्त, थेमियं : अत्यि भवत्रो वि महापुलोवन्नियं दविणजायं। ता देउ मात्रो वि विमेमिययरं भवं पि। धणेण भणियं। किमणेण पुम्वपुरिमजिएणं । 'भणियं च। लोए मशाहणिज्जो मो 'उ नरों दौणपण्डवग्गम्म । जो देह नियभुयब्जियमपत्यित्रो दबमंघायं ॥ न य मे 'किंचि नियभुज्जियं अत्यि। ता विकावेहि तायं। करोमि श्र पुष्वपुरिममेवियं वाणिजं. गवामि दिमायताए। कालोपियमकुम्बमाणो पुरिमो नौवियं ॥ पभूयं। भषियं पास। DI १) विविधभचिर। E om. JOE OM. ." tran-MI fe. विधि।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy