________________
२०.
समराहचकहा।
[संक्षेपे ६७
धणेण । भह, उदृषि, मुच्च विसायं । कम्जपहाण ख पुरिमा इवनि, विमायबडतो य इत्थियाजणो। ता मजेड भहो ति। 'तको 'विषिो 'विथ डिनो महेमरदत्तो, मनित्रो मा धशेणं । दिवं मे खोमजुयलं, परियिं . तेणं। भुत्तरकासंमि य भणित्रो धणेणं । भद्द, एगजादो मवण- . भावो य मारणं ते रमं दविणजायं। ता दो किंपि गिहिजण मयं व निषोयमणुचिट्ठउ भहो । किं इमिणा भहम्म वि षणभिमएणं विबुद्धजपानिन्दिएणं उभयलोयभईवचिएणं अहमजणतुट्ठिजणएणर जूययारचेट्टिएणं नि । महेसरदत्तेण चिनियं। अहो मे नया तायमद्ददेवकुल- १० मरिमं रमम्म पेटिय, मम उण रमं विमं नि । पवि य
न वितह परोक्यारं प्रकरेनो लाघवं मरो लाह।
जह "किजन्नुवयारो परेण करुणपोणं ॥ ता कि रमिणा, अवलम्बेमि "पोरिस, करेमि संपयं पि मकुलपरिमं ति। चिनिजण भणियं महेसरदत्तेणं। अब्ज, १५ धको ख पहं, अम्म मे तुमए मा दंमणं (समुष्पकं । पत्रो परिपन व मए मंपयं बडजणाणहिमयं चेट्टियं, परिवको सहं पुरिमाणेषि, विमुको अलौए। ता किं बहुणा अपिएणं । अवामहं पवप्पभावेणेव पच्चस्म उवएमपरिस्मम सफर करेऊण अचं पेस्कामि ति। भणिजण निग्गो १.
Eom. कौरंतुः।
Dom. ॥ पोरसं. ('पोष।
Dalds पवभिप्रेरण। ) जाय ॥