________________
समराइचकहा।
[संह
भयवं, जर नो तह पभावनो मुखपत्ती भविमाद, नको भगवत्रो सम्बनयरमणहिट्टियं महामहं करिसामो, सुपरम व भववत्रो व नाम उलिविस्मामो ति ॥
तो ताणं मिनिममवमि वहमाणणं सो बम्मलोबकष्पवाने देवो पहाउथमणुवाविजण तो चुचो सिरिदेवोए । गमे उववनो ति। दिट्ठो य तौए समिणमि तौए चेव रवणए पभायममयंमि उत्तुङ्गधवलकात्रो अन्तलीलगामी पणवरवपयादाणो गण्डयलावडियाप्पयावसी उदमणमा- . सरो भारतताबू लुलनलौलाकरो कण्यमङ्गला बघण्टाजुयलो रत्तसमरभूमियाणणो असोकरयकुम्भभात्रो घुमन्त- । चाललोयणमिरौ मम्बा सन्दराहिरामो मत्तहत्यौ क्यणेणमुवरं पविममाणे ति। पामिऊण 'य सहविबुद्धा एमा। मिट्ठो व तौए 'जहाविहिं दायम्म । हरिमवसुभिवपुलएणं भणिया प तेणं । सन्दरि, मयसमयणगणनायगो ते पुत्तो भविम्मद । तो मा एवं नि भत्तारवयणमहिणन्दिजण पाहमुहपड्या । जाया। तत्रो. विसेमत्रो तिवग्गमंपायणरयाए मंपूरियमयलमणोरहाए अभग्गमाणपमरं पुषफलमणुवकोए पत्तो पररममत्रो। तपो पसत्ये तिहिकरणमुडतजोए सुहं सहेण पसूया एका। जाचो से दारफो। निवेरो परिषोपया
• Bala.। मनिने। AC लामा । . Boपिगमातो, D विपन। DI BOfe •D पालि परिया। CDaddsti