________________
२४]
उत्यो भयो।
रिणौए गेहदागैए वेसमणा । परितडो सेट्टी । दिवं 'नोए पारिचोमियं । दवावियं च तेण महादाणं, कारावियं बदावणयं । तत्रो परमन्ते मारे महाविभूए सबसनबर
गणपरिगचो घेतूण दारयं गयो धदेवास सेट्टी। संपा' या तम्म महिमा, पारित्रो पक्षणेस दारेचो। कथं से नामं धणो ति। तत्रो कामसमेण पत्तो कुमारभावं ॥
एत्यमरंमि मो जालिौजीवनारो तत्रो नराम्रो उम्पट्टिजण पुणे संमारमाहिणिय प्रणारभवे नाकाम
निजराए मरिजण मि व पयरे पुलभहस सत्यवाहम १. गोमईए भारिवाए कुभूिमि धूयताए उववयो । जाथा
उचियममएणं । कयं से नामं धमिरि नि। पत्ता जोवणं । दिट्ठा य तेणं अहमीचन्दमहसवे मयणलोलाहबजाणाको रहरुवधारिणौ मरियणममेथा सभवण मुवगनो धनिरि
ति। तो पुष्वभवमत्यमेनौगुणत्रो माहिलासं "पुलाया ॥ धणेणं। तौए वि य तहमत्य'मचराचो सररमवोरको
धणो ति। बखियो से भावो पासवत्तिणा सोमदेवाभिहाणेणं पुरोहिवसुबएणं । सवणपरंपराए समागको संवणगोषरं एम कुत्तन्नो बेसमण । तयो वरिया तेवं धनिमितं पणविरी। दिना सबडमाणं पुषभदेण । सुणियो एष दुतनो परोपर
१॥ देव। • Dadds for
.ACE om.
Bोदया। ...पुरा
देवनाम। Badds an।
18