SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ ॥ चउत्थो भवो ॥ ४ श्रत्थि दहेव जम्बुदौवे दौबे भारहे वासे सोहमसुरलोयपरिच्छन्दयभूयं निवाणन्द पसुरथम हाज' प्रविश्यपवन्तपेच्छलयसोहियं सुरसरियामलिलनिद्धोयपेरन्तं सुसमानयरं नाम 'पुरवरं तुलियसुरसुन्दरौय एलडहत्तलरूव बेस विश्वाहिं * पखरङ्गणाहिं कलियं मयरद्वयपडायाहिं । मोत्तूण सब्वमन्त्रं परत्यसंपा यक्कत लिछो जत्थ पुरिमाण वग्गो वह जहत्यं नियं नामं । तत्थ "पडिवरकनरणाहदोघट्टकेमरी सुधणू नाम राया । तम्म बहुमत्रो मव्वनयरेक्कसेट्ठी दोणालाह कि विपजणवच्कलो बन्धत्रकुमुयायरमसौ 'लहुदयवेममणविहवो तिवग्ग1. संपायलरई वेसमणो नाम मत्थवाहो ति । तस्म ममाणकुलरूववित्रमौलमिरिया मिरिदेवों नाम भारिया । ताणं च परोप्परं सिणेहमारं विमयसह मणुहवन्ताप चरन्तो कोद्र कालो ॥ "श्रश्रयावच्च चिन्ता ममुप्पज्जर । तत्रो तनयर मनियिम्स | धणदेवाभिहाण ''अस्कम्म महापूयं का ऊण कथं उवाध्यमणेहिं । १ | पदिभू A af. (1) •, 1) ‹ २ ) om. महा ( ८) मय व्यमुप्पईव्वर । रकय • B prima manu. D: ३) जयवं । Dadds य । ● Mssom सिरि । BD GEE
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy