________________
॥ चउत्थो भवो ॥
४
श्रत्थि दहेव जम्बुदौवे दौबे भारहे वासे सोहमसुरलोयपरिच्छन्दयभूयं निवाणन्द पसुरथम हाज' प्रविश्यपवन्तपेच्छलयसोहियं सुरसरियामलिलनिद्धोयपेरन्तं सुसमानयरं नाम 'पुरवरं तुलियसुरसुन्दरौय एलडहत्तलरूव बेस विश्वाहिं * पखरङ्गणाहिं कलियं मयरद्वयपडायाहिं । मोत्तूण सब्वमन्त्रं परत्यसंपा यक्कत लिछो जत्थ पुरिमाण वग्गो वह जहत्यं नियं नामं । तत्थ "पडिवरकनरणाहदोघट्टकेमरी सुधणू नाम राया । तम्म बहुमत्रो मव्वनयरेक्कसेट्ठी दोणालाह कि विपजणवच्कलो बन्धत्रकुमुयायरमसौ 'लहुदयवेममणविहवो तिवग्ग1. संपायलरई वेसमणो नाम मत्थवाहो ति । तस्म ममाणकुलरूववित्रमौलमिरिया मिरिदेवों नाम भारिया । ताणं च परोप्परं सिणेहमारं विमयसह मणुहवन्ताप चरन्तो कोद्र कालो ॥
"श्रश्रयावच्च चिन्ता ममुप्पज्जर । तत्रो तनयर मनियिम्स | धणदेवाभिहाण ''अस्कम्म महापूयं का ऊण कथं उवाध्यमणेहिं ।
१ | पदिभू
A af. (1) •, 1) ‹
२ ) om. महा
(
८) मय व्यमुप्पईव्वर ।
रकय • B prima manu.
D:
३) जयवं ।
Dadds य ।
● Mssom सिरि ।
BD GEE