SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। [संक्षपे ११२-१३६ धौ रमिण जन्मेणं अम्बाए मंकिलेखनणएणं । पहवा एवंविह एव एस पावो ति संसारो ॥ 'भणियं । पावनि पयमपर्धा केवि अकए वि एत्य दोमंमि । परभवनियाणपो चिय केर न पावेन्ति कए वि ॥ ५ जं चित्ता कममगई ता एवं चिय दमौए पछि । पुचि चिलाणं फलमसुहं चेव काणं ॥ पहवा न मोणिब्बा संपयमेमा वि जीवसोयंमि । मिवसहफलकप्पतरं जिणधम्मं पाविया जेण ॥ ना समरामो परमं परमपययमाहगं जिणकायं। । अह पञ्चनमोक्कारं मंपर कि सेमचिन्ताए ॥ तो मो सहपरिणामो पञ्चनमोक्कारभावणाजत्तो। मरिऊणं उववत्रो नियमवरो बम्भलोगंमि ॥ नवमागरीवमाऊ रदूलच्छिममागमे विमाणंमि । मामाणिश्रो महप्पा बम्भसरेमम्म दिब्बई ॥ रथरी वि कालसेमं गमिउं मरिजण सकरपहाए । उववना नेरदो निमागराज महाघोरो ॥ + + + + + मिहिजालिणिमास्या जंभणियमिजासि तं गयमियाणि। वोचमि ममासेणं धणधणमिरिमो य परभन्या । ॥ तरयं भवग्गहणं म मन ॥ Eom. CE दिया, ACDE भो।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy