________________
५२..
तापो भयो।
SO
मयसंमि वि तेलोले मोतणं जिणमयं परमं ॥ एवं च अम्ब जुक्तं तु वि चदजण मोहविसयरस । पाउं अञ्चन्तसई दणसो धमामयं चेव ॥
एवं च भणिए ममाणे ममायं चेव भणियं जालिणौए । • जाय, देहि मे अवयोचियाई वयाई। तत्रो पालोचिजण
संपुरुचरणखमं तौए परिणाम मंसिजण मवित्यरं गिहिधक दिवाणि से अणुव्वयाणि, तव्यावायणवौमम्भसमुप्पायणनिमित्त मभावेण विय गहियाई च तौए ॥ नत्रो कंचि वेलं गमेजण
पयट्टो कुमारो । भणिो व जालिणौए। जाय, अन्न तए । हेव भोक्तव्य ति । मिहिकुमारेण भणियं । अम्ब, प्रणायारो
खु एमो समणाणं, जे मोत्तण मजयरवित्तिं एगपिण्डभोवणं ति। आलिए भणियं । जाय, तमं जाणमि ति। एवं च मो परदिणं से करेड धमदेमणं । चिन्ने च नालिो । एयरम मारणोवाए न-यावडर कोद "सुङमो उवात्रो नि ॥
अनया पागया चउद्दमौ। ठिया माहुणो उववामेणं भिखाणहिण्डणेणं । मुणिया य तौए। नत्रो चिनिउं पयत्ता। जद कहंचि क न एम वावादना, तो गमिम्मर पकमन्धौए। न एत्य अत्रो कोद उवात्रो: ना करेजण 'कमारं
नासपुग्मंजुयं वेगं विममोयगं गोसे उवणेमि एयाणं, २. निबन्धको (य भुनाविम्मामि ते । नमो मात्यपरिवेमणेणं
| ICE •विसमेम। ॥का
ममोनिकासारं।
। पारको (Dom.