________________
[ संक्षेपे ३३०
तमोचगव्ययाणं वावार इमं ति । संपादयं जहा
मोरियमिमौए । गया गोसे देव भोवणं घेतूण तमुवाचं बालिणी । दिट्ठा विहिकुमारेण भणिया य तेणं । श्रम्ब, किमेगागिणी 'किंपि अणुचियं घेत्तूण श्रागया सि । जालिकौए भणियं । जाय, भ्रन्तणो देव पुलाहिला मिणो तुम्हाण ५ भोषणं ति । सिंहिकुमारेण भणियं । अम्ब, एसो वि खु प्रणायारो देव समणाणं, जमाहाकडं श्राहडं च भुजए ति । कहियो से विहौ । तत्रो तौए भणियं । जाय, न अग्रहा रमे हिययमिबुई होर, अफलं च मत्रेमि श्रपार इमि जायरा श्रागमणं । ता श्रवस् तए दमं कायव्यं ति । भणिजण १० निर्वाडिया चलणेसु । तत्रो य उज्नुयसहावत्रो 'पेच्छह, से धामड्डा जायमिणेहो च ता मा से विपरिणामो भविस्सद' तिम्रो गुरुलाघवमालोचिऊण भणियं सिद्दिकुमारेण । अम्ब, तुमं भणसिति । किं तु न तुमए पुणो वि साजनिमित्तमारम्भो कायब्यो । जालिजीए भणियं । जाय, एवं ५ वं तुमं भणमिति । सिहिकुमारेण भणियं । ज एवं तो देहि एयर साजणी भोवणजायं, तो भुचिस्तामिति । जालिए भणियं । जायू, दंसियं चैव तुमए माहवच्छतणं । ता किं मिणा । मम इत्याश्रो भोक्तव्यं ति । विधिकुमारेण भणियं । श्रम्ब, एवं श्रागच्छउ पारणगवेल
१८
समराइयकता ।
१ D om. the whole passage down to व थैबवेला on p. 187, 1.9; it is supplied on the margin by some other hand.
२ B has मे befo हो । • Bom भयो।
● B •मो ।