SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ [ संक्षेपे ३३० तमोचगव्ययाणं वावार इमं ति । संपादयं जहा मोरियमिमौए । गया गोसे देव भोवणं घेतूण तमुवाचं बालिणी । दिट्ठा विहिकुमारेण भणिया य तेणं । श्रम्ब, किमेगागिणी 'किंपि अणुचियं घेत्तूण श्रागया सि । जालिकौए भणियं । जाय, भ्रन्तणो देव पुलाहिला मिणो तुम्हाण ५ भोषणं ति । सिंहिकुमारेण भणियं । अम्ब, एसो वि खु प्रणायारो देव समणाणं, जमाहाकडं श्राहडं च भुजए ति । कहियो से विहौ । तत्रो तौए भणियं । जाय, न अग्रहा रमे हिययमिबुई होर, अफलं च मत्रेमि श्रपार इमि जायरा श्रागमणं । ता श्रवस् तए दमं कायव्यं ति । भणिजण १० निर्वाडिया चलणेसु । तत्रो य उज्नुयसहावत्रो 'पेच्छह, से धामड्डा जायमिणेहो च ता मा से विपरिणामो भविस्सद' तिम्रो गुरुलाघवमालोचिऊण भणियं सिद्दिकुमारेण । अम्ब, तुमं भणसिति । किं तु न तुमए पुणो वि साजनिमित्तमारम्भो कायब्यो । जालिजीए भणियं । जाय, एवं ५ वं तुमं भणमिति । सिहिकुमारेण भणियं । ज एवं तो देहि एयर साजणी भोवणजायं, तो भुचिस्तामिति । जालिए भणियं । जायू, दंसियं चैव तुमए माहवच्छतणं । ता किं मिणा । मम इत्याश्रो भोक्तव्यं ति । विधिकुमारेण भणियं । श्रम्ब, एवं श्रागच्छउ पारणगवेल १८ समराइयकता । १ D om. the whole passage down to व थैबवेला on p. 187, 1.9; it is supplied on the margin by some other hand. २ B has मे befo हो । • Bom भयो। ● B •मो ।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy