SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ १८६ समराइचकहा। [संक्षेपे ३५ 'पूरो रायनायरेडिं। कया य तेणमखवणी धाकहा। पावजिया च नायरथा। विस्यदिवमि गत्रो जणणिमयासं। दिट्ठा य तेणं पावोदएन विथ बम्भयत्तमरणेण अञ्चन्ताकोणविरुवा 'मंभाविनमाणावत्था "मजणणे । न पञ्चभिनाया थ। पञ्चभित्रायो य एमो तौए। तत्रो सहजमायामहावेण बाह- । जलभरियलोयणं मदरस्कमिव भेरवमर' पररया एमा। ममामामिया मिलिकुमारेणं । कया य से धम्मदेमणा । चम्ब, दमो व एम मंभारवामो। ता किं एत्य कौरव ति। अवि य । प्रत्येण विक्कमेण य मयणेण बलेण चाउरङ्गेण । मो तौरद धरि जे मच देवासरेहिं पि ॥ वाहिजरावरदाढो वमणमयनिवायतिकनहजालो । जौवमयघायणरषो मरणमरन्दो जगे भमद ॥ जेणं चिय उद्दामो हिण्डर एमो जयंमि प्रकलित्रो । तेणं चिय मधुरिमा लग्गा परनोगमामि ॥ कालेण कढपेमे परोपरं हियनिम्बडियभावे । १५ पकलणहियत्रो एमो विछोवर मत्तमंघाए । न गणेर कयानकयं नावरकड भावगभिणं पेयं । न य 'जोएर अणब्यो प्रायदभाव पि मत्तो व॥ ना नत्यि किंचि भरणं एतेण अभियाण जौवाण । PACE नियो. पायरी। भाषिक्षा। ॥विशेयर मौरः। PACED ) मरे। जाने।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy