________________
२८६] .
.
तामो भवो।
भपियं। 'वन्दित्तु पवेऐछ। तत्रो वन्निजण अंपियमणेष। तुहिं मे भामाश्यमारोवियं, चामि अणुमष्टुिं नि । वामप्पयाणपुब्वयं भणियं गुरुण। नित्थारगपारगो मुगुणेहि वड़ाहि। तत्रो वन्दिजण भणियं सिद्धिकुमारेणं। 'तमं पवेरयं • संदिसह मारणं पवेएमि। गुरुणा भणियं, पवेएह। तत्रो वन्दिजण नमोकारपाढेण कयं पयाहिणमणेण। नित्यारगपारगो गुरुगणेहि वड्डाहि ति भणमाणेहिं दिखा गुरुमादौहिं वामा । ठित्रो मणागमग्गत्रो। एवं सिलि वारे। तो
परित्रो परमगुरुपाएस पायरियम' निमवस्म कयं निरुद्धं १. अणुमामित्रो गुरुण। एवं पवनो रमरम पायमूले विसणा
माणेणं परिणामेणं जिणोवदिटेणं विहिणा मयसदकपरमोमहिं महापध्वज ति।
अहिणन्दित्रो पाणन्दवाहजसभरियसोयणेणं रावण बम्भयत्तेणं नयरजणवएण य । तत्रो करवयदियहे तत्वामिऊण १५ समत्ते मामकप्पे गश्रो भगवया मह अत्तमारंमि एवं च निरयारं मामलमणुवालेन्तरमा परचना अयोगे वरिमलरका ॥
रो य ममुप्पो जालिए 'अणुयावो । हा दडु मए ववमियं, जेण एमो अवावावित्रो व निग्गत्रो ति। का
पेसेमि से पेमलवयणमारं मंदेसयपुवयं किंचि उवायणं, ९. जेण एमो पुणो वि कहंचि रहागका। तो वावारम्मं ति।
Bafadi p ICE teft ; ('translates : Unds मेमत्व। Dalal
AC gout मनाया।