________________
१८२
समराइचकहा।
[संक्षेपे २०८
माणो विनुहलोए मदुकमालोएबमाणे पुरसन्दरोहिं देतो बहाममोहियं अत्थिजणण दाणं निग्गत्रो नयरात्रो मिति कुमारो। गत्रो जत्य भयवं विजथमिझायरित्रो ति। बोरलो मिबियात्रो। वन्दित्रो • गुरू। गुरुणा वि कए श्रावस्मए तं वामपामे 'उविजण वन्दिया परमगुरवो। तत्रो विहिवन्दणं । दाऊण भणियं मिहिकुमारेण । इच्छाकारेण पवावेह । तो गुरुणा रामोत्ति भणिऊण नमोकारपाढेण विहिपुम्वयं अप्पियं से रयहरणं 'माइलिङ्ग' ति। बङमाणत्रो गहियं मितिकुमारणं । "वन्दिजण गुरुं पुणे भणियमणेण । इछाकारण मुण्डावेह। तो 'इच्छामो' ति भणिजण नमोकार- १. पुष्वयं अतुहायो गुरुणा गहियात्रो तिलि अट्ठात्रो। तत्रो वन्दिजण राकं भणियं मिहिकुमारेण । रछाकारेण मामारयं मे पारोवेह। 'इच्छामो' ति भणिऊण नदारोवणनिमित्तं मम मिहिकुमारेण कत्रो णेण काउसमग्गो, चिनियो 'यत्रो, पारिश्रो नमोकारेण । तत्रो नमोझारपुष्वयं तिलि वाराषो । कड़ियं मामात्य, महामंवेगमारं अणुकड्डिय मिहिकुमारेण। तो गहिया रारुणा वामा दिषा परमगुरुपाएस ता मबिपियाणं माङमादौण य ॥ प्रत्यन्तरंमि वन्दिजण गुरु भणि मिहिकुमारेण। मंदिमह. किं भणमि। गुरुणा
।।जय। सिंचा। usenge nur thu मम।
.Monthe whole पोसवयो। ॥ दिया.