________________
तापो भयो।
पिङ्गण भणियं । भववं, एवमेयं ; . किं पुष पुषकारणं पावकारणं वा अणुहाणं ति। भववया भणियं । मुण। पुषकारणं ताव मयसपापियामुमावापादनादाणमेडणपरिग्गहाण विरई निमिभत्तवलणं रागदोमादिनिगहो च। ५ पावकारणं पुण रणमेव विवरौयं ति। तो एयमायलिजण
पवनो मावयधयं मम बमदत्तेण पिकेसो। भणियं - बम्भदाण। भयवं, एम मे मिषिकुमारो सुची होर क्वमित्रो य एसो महापुरिमोचिए पण्डाणे। पणमयं च मे
संपयमिमं एयरा ववषियं । ना किं एथम्म अणुढाणा 1. उपित्रो अपित्रो लि। भयवया भणियं । न रयणवर
पसूर्य रयणं परिवन्धमा पचियं । तत्री हरिमवसप्युलरपण 'करेस एम रमं मम पि मणोरहगोचर' नि चिनिजण भणियं बम्भयतेण । वक, अणनाथो मए तमं करेषि
नवसंजमुजोयं ति । तत्रो मारिमं पणमिऊण भणियं मिटि" कुमारेण । नाय, अणुग्गिोषो हि ॥
तत्रो वन्दिजण गुरुं पविट्ठा नयरं। पभयोण विय दवावियमाषोमणपुज्ययं महादाणं, कराविया जिणाययईस' भवाहिया महिमा । तो पमत्थे तिहिकरणमुजतजोगे
माया पमोएण दिबाए विभईए परिथरिको रायनायरएडि २. दिवं पिषियमारडो बबाहिं मानदरमंधाएकिं पमंमिन
| D spells the name here and hereaftur ftansi Budilni EN.Dरिसमा .ins