________________
समराइसा ।
[संक्षेपे २६९
.
अविरयान्नागविणात्यक्षियधूमपउहत्ये। एके वसति भवणे निबद्धमणिनियनुलोए । प्रो वि रायपुंफुयविणिमधूमोलिपूरिउको। जुनिहेलणविवररामपरिमंठियभुयो । एके धवसहरोवरि मियाकरदनारे सह पियाहिं। जोषा गमिति निसिं पेसलरवचाडुयोति । भन्ने वि मिभिरमारुयमीयपवेविरसमुद्धमिवदेहा । कहकहवि पियारहिया वाएन्ता दम्नवीणो । एंगे कश्मणपडिबद्धथोरमुत्ताहलुभाहरण । विलमन्ति बालकुम भमलियवच्छत्यलाभोया ॥ भन्ने वि सई-महियलनिमायणपत्रकिणियपोंगिला । मनिणजरकप्पडोकायविगहा कवि हिण्डनि ॥ एके प्ररेनि मणोरहाइ जमग्गिराण पणतौणं । पन्ने पुण परघरहिगडणेण कुकिंपि न भरेति ॥ रय पुलापुष्पफल पञ्चकं चैव दौमई सोए।
'तह वि गणो रागन्धो धम्मंमि पणायरं कुणदू ॥ एतो य नबिसेमो खिन्न भागमालेण ॥ प्रबं ।
पुषण महामोरका चहौ देवा य मिद्धिगामी य। पावेण कुमाणुमतिरियनारया होलि नौवा छ ।
.
।
10.। .॥दोपर।
B रोविधा, मिला। ID om. this line.