________________
४]
तापो भयो।
१५
काममाई वि अविषहमभिवाचारोग्यसहसरुवा भवन्ति, 'एवमेव समपासो भाववेत्तवासी रमे पाणिणो दहण वि व एं भावारोग्गपुरिमं तेस तेस कमसंजोगारदुरकगशिय
पुरिमाणुकूलेस ममायारेसु अवलमाणं. तदुकनिग्याणिं च ५ किरियमणुमामयन्तं प्रत्येगे' ... ( जाव)... अवियामभिवायारोग्गसहसरूवा भवन्ति, न पुण प्रबहा" ॥
अत्रो न दक सेवणं साइकिरिया, अवि प सुहं चेव । भणियंच
पतिणसंथारनिवस्रो वि मुणिवरी भट्टरागमयमोहो । जं पावर मुत्तिसुहं कत्तो तं चकवट्ठी वि ॥
पत्रो मुहसेवणाश्रो चेत्र सहपरिमो ति मन्वं योवववं ति।
एत्यन्तरंमि पाणन्दबाहजलभरियलोयणेणं निव्वडियहिययमभावं पवट्टमाणमयत्तपरिणामेण भणियं बम्भयत्तेण 'भयवं, " एवमेयं, न अन्नह' ति । भाविभो तेण निणदे मित्रो धनी,
पवर्ष" ममतं, चिन्तियं च विगयममोहं 'हो मे सथस्म मोहणो ववमानो' ति । पिङ्ग केमेण वि य पवनसहपरिणामेणं चेव भणियं । भयवं, एवमेयं ति। अह कहं पुण पुषपावाणं विमेको माकिज्जद । भयवया भणियं । सण । पञ्चकं चैव ।
fi
Dom. the whole repente passage down to a
The whole pasnilge from above is repeated here .BD AR, B •निसही। पर। Dindds
.