________________
समराइचकहा।
[संक्षेपे २६६
चन एत्य पाणिणो, कबसंजोए दवं तषिवित्ती सई,
चालाई दुवं तबिवित्ती सहं, जरा दुखं तत्रिविको सर, रश दकं तषिवित्तो सुई, पिथं दुरवं तनिवित्तौ सुई, मंकिलेसे दवं तबिवित्तौ सुहं, मरणं दुखं तबिवित्तौ मई, पणारकामंजोगत्रो य णं इमे पाणिणो प्रणाभित्रा य सुहम- ५ कवमा ति बेमि। एवं बाजाइजरारछापियसंकिले समरणेसु वि विभामा। से जहा नाम केर पुरिमा बाजाइरोगखेत्तुष्पना पाजाइरोगगरिया अदिहारोगपुरिमाया पामरणं तभावा पणभिन्ना धारोग्गसहमस्वरम, एवं चेव समणाउमो श्रणाहअपनवमाणावहःखेत्तवामी रमे पाणिणो त्ति । जेण दवण वि ., व णं जहा ते रोगिपुरिमं तेस तेस रोगिपुरिमाणुकूलेस ममायारेसु प्रवट्टमाणं मव्वरोगनिग्यायणिं किरियमणुमामयन्तं प्रत्येगे 'पुरिसे पउम्मन्ति, अत्यंगे उवहमन्ति, प्रत्येगे वहाँरन्सि, प्रत्येग 'मुणम्ति, प्रत्यगे न परिणमेन्ति, प्रत्येगे 'परिणमेन्ति, प्रत्येग नाणचिट्ठन्ति', प्रत्येगे ममं विरान्ति, १५ पत्थेंगे किच्छमनं विराहेम्ति, प्रत्येंगे न विरान्ति ; अविराहणाए य णं अस्थि केर मन्बदरकविमोखं करेन्ति करेत्ता 'तभावं विउन्नि तो अरक्ततावे खल प्रयं पुरिमे वियह अभिवायारोग्गस हमकवे भवे ति ममणपरि
1 DE बार. आर।
U DE: d त्यगे पाविति। पो मानि।
विभाया Bom.
संभावं विमान, नम्मा.