________________
१०
समराकहा।
समराबका।
[संक्षेपे २०
अपिडियं च तौए कहासमौषियं । पेमिचो बडविसंदेशगभिणं कम्पनरयणमादाब मोमदेवो। गो व सो देसविखापायरियपउत्तिपुचणेणं 'तमानपत्रिवेसमंठिया मिशिहमारा समौव]। दिडो य तेण पञ्चुच्चारएण माझ्ण मुत्तत्वमणुभामयनो मिहिकुमारो । वन्दिनो पाहवयणपहरणं । । धनसापित्रो तेणं। पञ्चभिवाची व पच्छा। पुछियो । 'कचो भवति । तेण भणियं । देव, कोसनयरात्री प्रचामनुतावाणख उनामाणदेहाए जणणौए भवत्री चेव पउत्तिनिमि पेमित्रो हि । मिहिकुमारेणं भणियं । को विव पणयावो चम्बाए। मोमदेवेण भणियं । तमं पव्वदो ति।। नयो मिहिकुमारेण चिन्तियं । अहो णु खल नेकापराणि पपरमत्यपेकौणि जणणिहिययाई होनि, दप्पडियाराणि व मायापितौणि ति। चिन्तिउण' भणियं । भो मोमदेव, न पर अम्बानिएणं पव्वरो, अवि य भवनिवेएणं ति। ता कारणं पणतप्पर पम्बा । सोमदेवेण भणियं। देव, १५ भणियं ते जगणोर, जहा 'जाय, थेवयित्रो अविवेगमायणं 'पविमिवारी चलायो पभवन्नमच्छरौ श्रमग्गाहनिरी 'पाण्यावौ महिमायणो हो । पुरिमो उण गौरहियत्रो विषयभायणं सुविमिसपारौ पच्चलमहावो कय ढढाणुरायो
A मार नमाति। . cEnlal भिवानी।
E adds सिरिमारेष। 1B विक्षिारो, सिनिसवारोमा पचवानगयो।