________________
समराकहा।
[संक्षेपे १४
सम्म मनाइंसणनाणचरिताण भावणा जायो। बेरग्गभावणा वि य परमा नित्थयरभत्तौ च ॥ संसारजगुकणया कामविरागो समाजिणसेवा । तित्ययरभासियम •य धाम पभावण तह य ॥ मोकसहमि य राम्रो प्रणययणवनणा य सुपसत्था। । मर अप्पणो य निन्दा गरहा य कहिंचि खलियस्म ॥ एसो जिणेहि भणिश्रो अणन्तनाणेहि भावामदलो। धयो 'उ भौमभववण सुजलियदावाणलभूत्रो' । एवं पविहं फामिऊण धयं जिणेहि पबत्तं । सुन्दर श्रणतजौवा पत्ता मोक्षं मदामोरकं ॥ छ ॥ . नमो एयमायखिऊण भाविभूत्रो मिहिकुमारम जिणधपोहो। भणित्री य णेण भयवं विजयमि। भयवं, एवमेयं, ईदिमो चेव एम धयो, न एत्य संदेहो त्ति । किं तु दाणमरस्य मोत्तूण न सेमभेया दममम ममं प्रवियसा तौरनि गिहत्येण काउं। ता चिखा भयवं, केरिमो पुष । मम महापुस्मिसेवियस्म मयलदकाणलजलसमा मिडिबहुमंगमेकहेउणो ममणतणमा जोगो ति। भयवया भणियं । सण। ममणतणारिहो आरियदेसपनो विसिहजारकुछसमनिषो सौणप्यायकामको तो चेव विमलबुद्धौ ‘दुस मागमतणं, जबो मरणनिमित्त, चखायो संपयात्रो, दुखाइयो ।
| Bol
DE om.
D पक्षका E adds for
. E
wो।