________________
१०]
सहयो भवो।
९५६
जाणह य गोलमयं पाणवहालियप्रदिषदाणणं । मेडणपरिग्गहाण य विरई जा मन्वहा समं ॥ तह कोहमाणमायालोहरम य निग्गही दढं जो छ। खन्तीय महवनवमंतोसविचित्तमत्यहिं । खणलवपडिबुझणया' महामवेगफासण ता य । चित्तण निरौडेणं मेत्तौ वि य मध्वजीवेस ॥ एवं च सेविजणं धमं जिणदेमियं समौसमयं । सुगई पावन्ति नरा 'ठएनि मर दुग्गदवारं ॥ एसो उ मोलमो भणिो धको जिणेहि मवेति। मावय परमगुरूहि दजयजियरागदोमेहिं ॥ छ । भणद तवोमरो म बाहिरमन्तरमा य तवरम । जमणट्ठाणं कौरह असे सम्मानिमित्तं ॥ अणमण मूणोयरिया वित्तौमखेवर्णरमच्चायो । कायकिलेमो संलौणया य बन्झो तो होर ॥ पायच्छित्तं विणो वेयावच्चं तहेव ममात्रो। शाणं उम्मग्गो वि य अभिन्तरो तवा होर ॥ एवं चरिऊण तवं जौवा दहपारलोइयाई । पावेन्ति विमालाई करेन्ति दुककयं नह य ॥॥ एसो उ तवामदो धमो मंखेवत्री ममस्कात्रो । निसह एतो सुन्दर पर्ष पुण भावणामा ।
---
-
--
-
-
-
--
-- --
-
.Bहिनि।
१ B •पुपरेया। .D •मोलो।