________________
१९३]
तइयो भवो।
विसया, संजोगे विनोगो, अणुसमयमेव मरणं, दारणे विवागो' त्ति पहिगयसंमारसहवो तश्वी व तश्विरत्तो पथणकसानो घेवहामो प्रकोउगो कय विणोत्रो पुव्वं पि रायामपरगणबहुमत्रो अढोमगारौ कमाणको महावनो थिरमद्दो समुवमपनो य । सिक्षिकुमारेण भणियं । भयवं, मोहण समणतणारिहो भयवया पवेदो। अहं पुण ममुवमपत्रो। ता एवं निवेदए भयवं पमाणं ति । तत्रो परिसिनिय भयवधा । जहा ख एमो महाभागवन्तो सुद्धमपमिणेस विथकणो अन्नपमन्तवो प्राणि उणणिरकुमलो "वि य लकिपर, • तहा भवियब्वमणेणं महाकुलपमूएणं भवविरत्तचित्तेण च ।
ता इमं ताव पत्थ पत्तकालं, 5 एमो उवमंगहिवर ति । चिन्तिजण भणियं च णेणं । महामावय, न समगुणविष्णहणणे रहं उवर्मपन्न। जत्तं च पयनिग्गुणे मगारवाने जमिणं समणत्तणं। किं तु दुक्करमिदं। एत्य खलु मध्यकालमेव मममत्तमित्तभावेण पाणाडवायविरी, अप्पमत्तयाए पलियभाम, दनामोहणमेत्तमम "वि "अदिवम्म क्षणा, मणवयणक. एहि अम्बम्भचरमिरोहो, त्यपत्तोवगरणे पि निष्पमत्तया, चविहराइभत्तविरई, उग्गमुपायोमणाविसद्धपिण्डगहणं मंजोयणास्पदोसरहिमियकासभोयणं, पच
---------- ----.. ........----... . ------- ... ..... - • Dadds द्वि। . पापौरो। Eom. ! Bom. VACE om
(Cwlds arri Daवनोति।
- Bोगी।