SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ तहणे भयो। २०७ जब पत्विया तुमे पडिपहेण । परसना करवि वारा। अनया भरविसम'रममन्यवत्तौ नायलमरन्तरमभिगए दियरंमि ‘महामाइम' ति कलिजण पचनखशिषएवं चोदोमो तहा वि पणियत्तमाणेणं सवौमत्यहियो व पहनो तमं पिडिदेमंमि कुरिगाए मङ्गलगेणं ति ॥ एत्यारंमि अहाणपडिवत्रो अणेयममणपरियरिको तत्येव पएसे महा समागमो अणङ्गदेवो। दिट्ठो तुम भग्गगामिगेषि माइहिं। एत्थारंमि मममेण कुरियमवाय मट्ठो मालगो। चिनियं पतमए । हा किमेयं ति । किं तारा ममा१० गया भवे । जोवियं पिट्ठो, जाव दिह मसंभमाउ पा यमाणो मालगो। चिन्तियं च तुमए । न एत्य पचे चोरा दौमति, पशायर व एसो। 'ता किमेयं नि। एत्थन्तरंमि दिट्ठा मोणियाणुरश्चिया कुरिया। गहिया व मा तए पञ्चभित्राया य। तो संजालो ते वियप्पो। । किमेयं मङ्गलगेण ववमियं भवे। अहवा न एयम्म किंपि एवंववसायकारणं उप्पकामि । ता महेमि ताव एवं नि । एसेव मे एत्य परमत्यं माहदरार । महिनो मानगो, जाव अहिययरं पसाउमारो। तो अवगो ते वियप्पो । इन एएण पेव एवं ववमियं नि । ता किं पुष 1 BIRTी, A om. जोगा। Dom. all down to freeti D•परिवनी। 1 DARI
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy