________________
तहणे भयो।
२०७
जब पत्विया तुमे पडिपहेण । परसना करवि वारा। अनया भरविसम'रममन्यवत्तौ नायलमरन्तरमभिगए दियरंमि ‘महामाइम' ति कलिजण पचनखशिषएवं चोदोमो तहा वि पणियत्तमाणेणं सवौमत्यहियो व पहनो तमं पिडिदेमंमि कुरिगाए मङ्गलगेणं ति ॥ एत्यारंमि अहाणपडिवत्रो अणेयममणपरियरिको तत्येव पएसे महा समागमो अणङ्गदेवो। दिट्ठो तुम भग्गगामिगेषि माइहिं। एत्थारंमि मममेण कुरियमवाय मट्ठो मालगो।
चिनियं पतमए । हा किमेयं ति । किं तारा ममा१० गया भवे । जोवियं पिट्ठो, जाव दिह मसंभमाउ पा
यमाणो मालगो। चिन्तियं च तुमए । न एत्य पचे चोरा दौमति, पशायर व एसो। 'ता किमेयं नि। एत्थन्तरंमि दिट्ठा मोणियाणुरश्चिया कुरिया। गहिया व
मा तए पञ्चभित्राया य। तो संजालो ते वियप्पो। । किमेयं मङ्गलगेण ववमियं भवे। अहवा न एयम्म किंपि एवंववसायकारणं उप्पकामि । ता महेमि ताव एवं नि । एसेव मे एत्य परमत्यं माहदरार । महिनो मानगो, जाव अहिययरं पसाउमारो। तो अवगो ते वियप्पो । इन एएण पेव एवं ववमियं नि । ता किं पुष
1 BIRTी, A om. जोगा। Dom. all down to freeti
D•परिवनी। 1 DARI