________________
समराकहा।
पविवि ति। मंपहारिय तत्रो नयरं पविमिजण कयकाल
वो मायाचरिएण विवषमुहछात्रो प्रागनी 'ते समौवं । निवेदवं बहा चिन्तियं । तो विसलो तमं । चिन्तियं च तमए । धिरत्यु रस्थिभावस्म, जमेवंवि वि मावयकुलुप्पत्रा वि सवित्राथजिणवयणमारा वि उभयचोयविरुद्धमायरद । । पहवा नयि दुसरं मोहभावम्म । ता पमं मे याणिं पि गिहाण । पवनामो नित्थयरभासियं माधयं । एवमवमाणे ख एस सिणेहबन्धो । ता असं मे से गिहगमणेणं पि। रो पेव गछामि, जत्य भगवं प्रणङ्ग देवो । एसो वि मानगो यो सेव वक्ष घरं, किमिमिणा किलिमिएणं .. ति। संपहारिजण भणिो जहाचिन्तियमेव मङ्गलगो। विन्तिर ऐणं । अहो एम मायाचरिएणं मं वचित्रं 'उनको । ता कहमहमिमिणा' वञ्चिन्नामि ति। ता भणामि ताव एयं । जाव तमं न पिनियदेसं पत्तो मि, ताव कामहं भवन्तं परिच्यामि । एवं एकदवयदिाणि ।। रमिणा सह बचिऊण वावादस्मं दमं ति । चिन्तिऊण भणियो तमं रमिण । पडिभणियं च तमए । भद्द मङ्गखग, जर ते निबन्धी, ता एवं स्वउ ति। तत्रो पुछिसामो कंषि मार्ड, कहिं भयवं पणदेवो ति। मन्ति
Dom.
.. Dng
addo RI
Eom. (D adds
1
• D संस।