SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ १४७ समराइचकहा। [संक्षेपे १९५ से रमम्म ववमायस्म कारणं। प्राभोदो निहाणयवुत्तनो । सिमियं च तुमए । नत्यि अकरणि नाम लोहवसगाणं ति। पो चेव निमित्तयो जिणमईवुत्तन्तो वि इमिणा विगणित्रो भवे । प्रबहा कहं 'तारिमौ 'महाकुलपसूया सविनायजिणवषणमारा व तारिसं उभयलोगविरुद्धं 'कररस्सर । एत्यारंमि पत्ता ते माहवो तमुद्देस । पञ्चभिन्नात्रो प तेहिं । बन्दिया 'य तुमए । धसाहित्रो मालहिं । पुचिसो य तेहिं । मावय, किमेयं ति । साहित्रो तमए तेभि जहावत्तो कुत्तनो। ममामामित्रो माइहिं। एत्यनरंमि दिट्ठो प्रणालदेवेणं । वन्दिनो सो नए। अभिणन्दिो तमं ।। रमिणा धमलाइण। पुछियो पउत्तिं। साहिया तमए । समासामित्रो गुरुण । नियत्तो तुम मम मागच्छेण । पत्तो "चाणेमरं नाम मत्रिवेमं। ठिो तत्य गुरू मामकम् । पउणो ते पहारो। उक्लद्धा जहटिया जिणमईपउत्तौ। चिन्तियं च तुमए। हो मङ्गलम्म वञ्चणापगारो। पहो । विचित्तया मोम्स, अहो अणुवाएयया संमारस्म । ता जर वि अखण्डियमौला जिणमई. तहावि असं गिहाममेण । संपाडेमि उभयलोगसुहावई. समौहियं । सवित्रायजिणवयणपारा या तुमचित्ता य मे पाएण। ता मोजण रमं 1 Dारिता • Dom. र BD om. मा। .. Dहापर। . DE परिसर . . . .
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy