________________
१४७
समराइचकहा।
[संक्षेपे १९५
से रमम्म ववमायस्म कारणं। प्राभोदो निहाणयवुत्तनो । सिमियं च तुमए । नत्यि अकरणि नाम लोहवसगाणं ति। पो चेव निमित्तयो जिणमईवुत्तन्तो वि इमिणा विगणित्रो भवे । प्रबहा कहं 'तारिमौ 'महाकुलपसूया सविनायजिणवषणमारा व तारिसं उभयलोगविरुद्धं 'कररस्सर । एत्यारंमि पत्ता ते माहवो तमुद्देस । पञ्चभिन्नात्रो प तेहिं । बन्दिया 'य तुमए । धसाहित्रो मालहिं । पुचिसो य तेहिं । मावय, किमेयं ति । साहित्रो तमए तेभि जहावत्तो कुत्तनो। ममामामित्रो माइहिं। एत्यनरंमि दिट्ठो प्रणालदेवेणं । वन्दिनो सो नए। अभिणन्दिो तमं ।। रमिणा धमलाइण। पुछियो पउत्तिं। साहिया तमए । समासामित्रो गुरुण । नियत्तो तुम मम मागच्छेण । पत्तो "चाणेमरं नाम मत्रिवेमं। ठिो तत्य गुरू मामकम् । पउणो ते पहारो। उक्लद्धा जहटिया जिणमईपउत्तौ। चिन्तियं च तुमए। हो मङ्गलम्म वञ्चणापगारो। पहो । विचित्तया मोम्स, अहो अणुवाएयया संमारस्म । ता जर वि अखण्डियमौला जिणमई. तहावि असं गिहाममेण । संपाडेमि उभयलोगसुहावई. समौहियं । सवित्रायजिणवयणपारा या तुमचित्ता य मे पाएण। ता मोजण रमं
1 Dारिता • Dom.
र BD om. मा। .. Dहापर।
. DE परिसर
. . .
.