SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ समराइयवहा। [संक्षेपे ४ जौयमणिञ्चमवस्मं मरणं ति ममि मिचय नमः । 'सूणायारपसुरम व का प्रामा जोविए तस्म ॥ इंदि जराधणु इत्यो वाशिमयविर समायगो एइ । माणसमयजूदवई विहाणवाहो करेमाणो । न गणेर पञ्चवायं न य पडियारं चिराणवत्तिं वा।। मच्छन्दसुई विहरर हरि ब मधु मयकुलेसु । एके 'चिय निविला पुणो पुणो जाउं च मरिसंच। ने भवमञ्चुम्बिग्गा भवरोगहरं अणुचरनि । भरमरणरोगसमणं जिणवयणरसायणं अमवसारं । पाउं परिणामसहं नाहं मरणस्म बोहेमि ॥ .. "सोसियपावमलाणं परिमाडियबन्धलोहनियमाणं । किं कुणर कालमरणं कथपडियारं मणुमाणं ॥ पब्जियतवोधणाणं कलेवरहरे वि निष्पिवासाणं । मलिशियसरौराणं मरणं पि वरं सविशियाणं ॥ सुगरियतवपत्थयणा निम्विसिजण नियमेण पप्पाणं। १५ मरणं मग्गन्ति मणोरहेहि धौरा घिरमहाया । जस्म मयस्मेगयरो सग्गो मोको व होर नियमेण । मरणं पि तमा नरवर जसवयं मणमा । पणवरयरोगभासुर वसणविषाणुगयदौरदाढसा । D विधि। 1 Dोरिया . B. .। . B । () •विवषषषविवार। गा।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy