________________
su
बोचो भयो।
१५८
पाहारगहएं। बौवमाणे हि पुरिलो परिजणवयं भवसमेव संपवं पावर ति । रारण भरियं । भो देवसका, न सुखो
व मए पहाकावाणुरुवो पुरिमयारो। पवित्रा प भावको पम्पला। पत्रो न संपयामिलामपरं मे पित्तं । उपियका समाजण परिवत्रं षणमणं । पत्रो न पाहारगाणं करेमि ति। तेण भणिवं, अकौरमामि बाहारगहणे सुत्रो ते इपिसार । रारण भणियं । अकारणे से कोवो; सहपरबा ख तवमिणो विनित । तेण भणिय। देव विरा.
तको चेव तुमं कुमारचरियम, ता मा ते पमाणं करिसर । • एत्यनारंमि 'चिरायर देवसयो' ति संजाचामरिसमेगो धेितूप बग्गं पागनो पाणन्दो। भणियं च तेए । जान पाहारगाणं करेषि, ता रमिण कयनाजीशाणुगारिण करवाजेण मौसं वे हिन्दामि । रारण भणियं ।
जाणतो मरण देशवासं असामयमसारं । ५ को उम्बिएव्य नरवर मरणसर पवमा गामे ॥
"गणपभिरमावौई मशिनचए सरं व सूसंग । अणुसमयं मरमाणं जियर लिगणे कई भगर ॥ संपत्थियाए परचोगमेगमत्येण भत्विवाएं व । वर नत्व कोर पुरषो वर भयकारक किमि।
D
D (Dadda ki .
transposes ...।
निमितानी, Bot