________________
पौषो भयो।
१.
कत्व गत्रो वा मुखर कयन्तकारिपोयम् ॥ न विजुळून पसायं कथमाइविंमि' भन्या भयं वा । न च से दौसर त्यो गेणार य दडं मोखो छ । जह वा लुणार मामार कासको परिणयार कालेण । रव भुयार कयनो लुणार जापार माया । जर ताव मधुपामा मच्छन्दसई सुरेस वियरनि । प्रचन्तामणोयारो अत्य जरारोगवाणं ॥ किं पुण वाहिजरारोगमोगनिबुदुयंमि माणुस्मे । मधुम मो पमाषो जजिया नरो निमेसं पि ॥ ता मा अधौरजणमेवियस्म अयमस्म देषि उवया । न मजुदाढलौट रन्दो वि पह नियतेउं ॥ रय मयमारणमेलेणा वच मा नियकुलं कसरषि। गेहामि कई पत्तं हा मवाचा आहारं ॥ मोजण रमं वयणं कोवाणशालियरतनधणेण । 'जंपर अब्बावि कर' पात्रो मौसमि खग्गेणं ॥ परिचिनियंत तेणं 'नमो जिणाणं नि मुणियतनेणं। 'पुग्वकपकपदोसो एसो' नि विसरभावेणं ॥ सबो पुषकयाणं कमाएं पावए फलविवागं । पवराहेस गणेस व निमित्तमेत्तं परो होर ॥
1 D बिपि corrected into बिस। .) मोवाय, मोनो
MAपासं, Cोगा
.B) न। ॥ विवरेलि।