________________
१०७
समराइचकहा।
[संक्षेपे २७०
दाहामि' ति। पागच्छन्तम अणेगवियप्यावहरियचित्तस्म संजात्रो विवनो। भोयणवेचाए' गहिषो तेण विसलडगो, दिनो ममं च दयरो ति। पभुत्ता पन्हे जाव थेववेलाए चेव चारित्रो धणदेवो। तो 'किमेयं ति' पाउलौहो 'अहं जाव किंकायब्वमूढो थेवकालं चिट्ठामि, ताव अञ्चुग्ग- । पाए विसम्म विचित्तयाए कापरिणामस्म उवरत्रो धणदेवो। जाया मे चिन्ता 'हा केण उण एवं ववमियं' ति । तत्रो प्रमुणियवुत्तन्तो महासोयाभिभूयमाणमो भागो मनयरं । सिट्टो वुत्तन्तो तम्म माणसाणं । "विदूषं च तेमि अमहियथरं रयणजायं। सेमरयणजायं पि य जहाणुरूवं कुमलपके १० निउचिऊण तमिव्वेएण व तिथप्पमिदमत्रायविसयमङ्गो पवनो देवमेणारियममौवे पव्वजं ति। परिवालिजण पहाउयं विहिण य मोत्तूण देहं पाणयंमि कम्पे उववनो एगूणवौसमागरोवमाऊ देवो ति, इयरो वि विममरणाणतरं परप्पभाए पुढवौए नवमागरोधमाऊ नारगो ति ॥ तो ।। पहमाउयं अणुवालिऊण चुत्रो ममाणो रहेव जम्बुहीवे दौवे एरवए खेत्ते हथिणारे नयरे हरिनन्दिस्म गाहावडरम सचिमईए भारियाए कृछिमि पुत्तत्ताए उववो । रबरो वितत्रो नरगात्रो उम्बष्ट्रिय उरगत्तणं पाविजण
Daddeas Dom. १ पारियो? Dकार्य। 10 दिया। B मप्प.. D •प्यामेव पा.। . D अमुषो। - 1) •मपा। CD adds fry