________________
२५]
बोयो भयो।
१.५
मणेगमत्तवावायणपरो' दावाणलददेहो मरिजण तौए व परप्पभाए पुढवौए किंचूणदसमागरोवमाऊ नारगो होऊण तो उब्वट्टो तिरिएस पाहिण्डिय तमि व
हथिणाउरे रन्दनामस्म वुड्डमेडिस्म नन्दिमईए भारियाए • कुछिमि पुत्तत्ताए उववत्रो लि। उचियममयंमि गाथा
अन्थे । पहाविधाएं नामारं मन्य वीरदेवो, इयरम्म दोणगो ति। पत्ता य कुमारभावं समप्पिया य लेहायरियस्मा । जाया 'य अन्हाणं पुववलिया व पिई। तो गहिव कलाकलावणं मए परिवत्रो माणभङ्गाराममौवे जिणदमित्रो १. धनो, ममोवयारवञ्चणकुमलेण दपत्रों दोणएणावि। नमो
व मे धमाणुराण तपभिरं तं पर ममुपवा थिरथरा पिई। ममप्पियं से पभूयं दविणजायं। भणित्रो य एमो, 'ववारह प्रणिन्दिएण मग्गेण' । नमो मो वहरिउमारको । विढनं च तेण पभूयं दविणजायं । एत्यन्तरंमि पुष्पकयकम॥ वामणादोसेण जात्रो से ममोरि 'अहिगो वञ्चणापरिणामो । चिन्तियं च तेणं । अनियं पभूयं दविणाभायं, भागिनो व वीरदेवो एयम्म । ता केण उण उवाएण वश्चियब्यो एमो. न व मुणर जट्टियं णे कोर ववहारं। ता किं अवलम्बामि । पहवा एवंमि परिपन्थगे न मे लियवयण निम्बहर । ना
१ BD • Dom.
.। २D .परतो, AC.पिरषो.।
AC wfval
. D om.
Dadds पि।