________________
२०.]
दोषो भवो।
१५
वावल्परो सौरत्ताए उववो । तत्रो मोहत्साए सववविजण पुणे विमरिजण सत्तसागरोवमाज सत्येव जयनिय तो य उम्वट्ठो नाणतिरिएम पाहिणिय तत्थेव
नथरे .मोममत्यवाहस्म मन्दिमईए ‘भारियाए पुतनाए ॥ ववको ति। उचियसमयंमि जाया पन्हे, पत्ता वालभाव । परहाविधाएं नामारं मम पणदेवो, इयरम धणदेवो ति। या बालभावत्रो माया पिई मम सभावो', स्वरस्म करवएणं । कुमारभावमि' या पत्तो मए
देवसेणगुरुसमौवे एमव्वभामित्रो भयो । पत्ता व जोवणं । १. सन्ने वि पुष्वपुरिमलिए दविणलाए अभिमाणो'
'किमण पुष्वपुरिसब्जिएणं' ति दम्बमंगहनिमित्तं गया रयणदौवं । विद्वत्ताई रवणारं। कथा मंजुत्तौ। पयहा . निवदेसमागतं ।। एत्यन्तरंमि च पुम्बकथकादोमेण
चिन्तियं धणदेवेण । कहं पुणो वञ्चियबो एम प्रणा देवो। ॥ वियप्षिया य तेणं अणेगे मिहावियपा । ठावित्रो मिन्नो। पवावारत्रो एम म तौरए पधिलं ति, ता वावाएमि एवं। परिचिनियो 'उवाको 'भोषणे से विसं देमि' ति। अषया व मथिममधिबेसमणुपत्ताशं भोषणनिमितं गचो धणदेवो इसमग्गं । कारावियं च तेण भोवणं, .. पखितं च एगमि बहुगे विमं । वितिय र ते 'एवं से
I DOI p D for Dom. • B gwafura, D dafigue 1 LAC लो। Dपावा .D. । - Bom.