________________
समराइसकहा।
[संक्षेपे २४१
र सत्यवाहरमा । कथमचियापचोएणं समुन्नारावियाई तेलं, पञ्चभित्राथाणि य। पुछियाई युत्तन्न, माहियो वित्यरे । यो पत्थियाई रयणरं नाव परकन्स पञ्चम 'पचाणएस परिवहन्ते सत्ये रायवाणोत्रो नाइदूरसभाए दिवो कहालमेक्ससेसो वामपामावडियद विणजात्रो केमरिण । दौनिहावसमुवोचो अणहगो नि । दविणवलम्भेष पञ्चभिवात्रो अन्दहिं । तो तसविविवागं पेचिजण समुष्षत्रो मे विवेगो । सत्रोवमममुवगयं चारितमोहौयं । संजात्रो सवलजीवलोयदुनहो परणपरिणामो । तत्रोपई नाविहपवडमाणपरिणामो' चेव पागनो मनयरं । पवनो .. व महाविहौए विजयवद्धणायरियममौवे पवन पहाअधमणुवासिजण विक्षिणा व मोतूण देकं उववन्नो मोलमगागरोवमाज वेमाणियनाए महामुक्षकप्पंमि, रो विव अागो सौहवावायपरीरो मत्तमागरोवमट्टिई' वालुगणहाए नारगो नि । तयो पईमहायं पालिजण देवखो- १॥ गायो पुषो पमाणे हेव जम्बुहोवे दौवे भारहे वासे रावीरउरे नवरे मनिवडणम गाहावरम सुरसन्दरोए भारिगए कुरिषि पुतताए उक्वनो नि । स्थरो वि तो नरगात्री उबहिजण वितगिरिपबए पणेगमतवा
I CI add faforet eet . Dबेगी। • BD Owayषा.
. AC gerig
ABD FDMI
Dom. (DOT