________________
समराइचकहा।
[संक्षेपे २४
अणागो ति। पत्ता 'य जोवणं । कत्रो मए दारसंगहो। एवं च विसयासत्ता चिट्ठामो । पुष्वभवभासत्रो य न रमम ममोवरि वचणापरिणामो भवेर । पत्रया य भागो तत्व मामकप्पविहारी भयवं. विजयवद्धणयरियो। पवनो व मए रमस्म पायमूले सावगधयो। अत्रया य तं पुरं दौहदण्ड- । जतागए नरवरमि गामन्तरगएस अन्सु विझकेउनामेण सवरसेणवरण इयविहयं काऊण अवोत्रो कोइ लोचो। सर्व र अहिं। समागया तं पुरं। दिटुं च मसाणगारमणुगरिन्नं गवेमावियं माणुसं जाव सव्यमेव धरद् नवरं चन्दकन्ता मे भारिया अवहड ति। तत्रो ममुप्पबा मे .. अरई, जाया य चिन्ता । हा क मा तवमिणै ममादिट्टविनोगा पाणं धारिस्मद ति। एत्यन्तरंमि च भणि श्रो देवमयाभिहाणेण वुडमाहणणं । मत्थवाहपुक्त, मा संतप्प । पुणे वि एयंमि चेव विमए मिरित्यलाभिहाणाम्रो मत्रिवेमात्रो एवं चेव मवरेहिं पौषो जो पासि। मो' ।। निरवसेसो अखण्डियररिक्तमयमो मया दविणजाएण मुक्को ति। तो अहं एयमायलिऊण घरकन्स करवयदिणेसु मभूमिमुवगएस सवरेस प्रणहगदुरो घेत्तूण सम्बमारं दविणजायं सुमणिसभि च पाईयं पयहो चन्दकमाविमोकणनिर्मित ति।
Dom. Daddu
१ ॥ विनामो। .AB.पि।
• Dom.