________________
बौची भवो ।
एत्यन्तरंभि 'य गलिचो कमसंघाश्रो, पयलिया बन्धणट्ठिई, विहावियं श्रन्त' विरिएणं, समुष्यमा सम्बविर परिणाति । कहावसा य विभ्रत्तो मए भयवं गुरू । अणुग्गिीश्री हं भयवया, विरतं च मे चित्तं भवपवञ्चाचो, ता श्रट्सउ भयवं
१५]
•
I
" किं मए कायब्वं ति । तत्रो तेण 'सुयमयनाणिणा मम भावं वियाणिजण भणियं । जुब्बद्द भवनो महापुरिस सेवियं समणतुणं "काएं ति । तत्रो मए तस्स समोवंमि देव पव समणत्तणं परिवालियं च विहिणा । तत्रो श्रहालयं पालिजण कालमासे कालं किया देहं चद्रजण नवसागरोवमाऊ १. वेमाणियन्ताए उबवनो हि बम्भलोए, दयरो विथ जनदेवो तिमागरोवमठिई वझरष्पभाए नारगो न्ति । तत्रो श्रहमहाउयं पालिऊण देवलोमात्रो चुत्रो (ममाणो हेव विदेहे 'गन्धलावईविजए रयणपुरे नयरे रयणसागर स् सत्यवाद सिरिमईए भारियाए कुकिंसि पुतताए १५ उवक्त्रोन्ति । इयरो वि य• तत्रो नरगात्रो उब्बहिण चाहे उगसुनो भविय मरिजण तिमागोवमाऊ तत्थेव ववचिजण तत्रो य उब्बट्टो नाणातिरिएस प्राहिणिज तत्थेव रथणपुरे तायवरदासौए नायाभिहाणए सुवक्ता ए Gaat न्ति । उचियसमर्थनि जाया य थे, पत्ता य १० बालभावं । परट्टावियाई नामाई मं चन्दमारो वर
१ BD om.
• BD om.
• D adds dow
1 B परिपाबि ।
BD om all down to भविथे ।
Dom.
●D ि