SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ४] वोचो भयो। परो व तौए मम विभोगविडराए पारिता परिौए व करिति "मुलगामापत्रकूवबळावासिवाए सबर-. वाहिए निमाचरमसमयंमि पवते व पचाणगकोलाले पेरन्तरतणावावरेस मवरघाएस जीवियनिरवेकाए तमि • चेव विषबूमि पवापिषो पप्पा । परिचा 'व जखमको न मया 'च बसप्पभावणं। तो तगयं व परिकूवगमहिडिजण चिट्ठिउमारहा। किछपाण व जीवियसेसेणं व जाव पाणे धारेर, ताव पत्ता पन्ने तमुद्देसं। पणहगाम वि य पुब्वभवनिमित्तत्रो तयत्यसंदरिमणको य ममुपयो • ममोवरि वक्षणपरिणामो। चिन्तियं च योणं 'कामेमो वञ्चियब्वो' त्ति। तत्रो मो भणेषवियण'ममालिययित्रो पहं च सहमहावो ति एवं वचामो। पाहेचदविणजायापि य पत्तेयं इत्यगोयराणि इवन्ति । अषया य मम हत्थे पाहेथं तस्म दविणजापं ति। एवमणुगफमाण पता नमुहेस, । जत्व मा चन्दकन्ना चिटुर. दिडो सो कूवो। एत्य तरंमि व अत्यमित्रो सहमरसौ, बुलिया मया । यो चिनियमणहगेणं । इत्यगयं मे 'दविणजायं, विणणं. कनारं, ममामलो व पायालगन्नौरो कूवो, पवतो च पावरा विवरणमायगो पन्धवारो। ता एवंमि एवं 1 D om. . D १D•रौर। L CD पच्चार। - Bir, Dalive D विरामोसवमारी।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy