________________
[ संक्षेपे २०५
५
१च तेल । अणुहरद्द ताव एयं, न उण निस्संख्यं वियाणामि ति । कारणिएहिं भणियं । वाएहि ताव श्रवहरियनिवेयणापतगं, किं तत्थ इमं ईद्रसं श्रभिलिहियं न वन्ति । वादयं पन्तगं, दिट्ठमभिचिहियं । सन्झसौभूया नायरकारणिया । भणियं च तेहिं । सत्यवाचपुत्त, कुत्रो तुह इमं । तो मए "वि चिन्तिथं । कहं सभावठावियं मित्तनासं पयासेमि । " मा ara dura afrfa एसो एवं चैव समासार भवे । ता कहं नियपाणबsमाणश्रो मिन्तपाले परिचयामि न्ति । चिन्तिऊण भणियं मए 'नियगं देव एयं' ति । तेहिं भणियं । कहं चन्दनामयिं । मए भणियं । न- याणामो, १० कहिंचि वामणपरावन्तो भविस्सर । तेहिं भणियं । किंसंखियं किं वा हिरलजायमेत्थं ति । मए भणियं । न सुट्टु सुमरामि, मयं चैव जोएह । कारणिएहिं भणियं । वाह पत्तगं, किंदविणजुत्तं किंसंखियं वा तं चन्द्रणमत्थवाहवास ति । वादयं पत्तगं जाव दोणारदविणजुतं दमसरमंखियं १५ च। तत्र छोडावियमणेहिं मिशिश्रो पन्तगत्यो । विन्दिया नागर कार लिया । परिचिन्तियं च तेहिं । कहं श्रप्यहियचमत्थवाचपुते चक्कदेवे एवं भविस्मरन्ति । पुणो वि पुच्छित्रो । सत्यवारयुक्त, नरिन्दसारणमिणं; ता कहि
६२
D चंदव
"DF om. ( D वैरिव ।
समराइचकहा ।
२ BF बज ।
५ DF मचर्षिय देयाणि कचि ।
• D वर्ष।
ACE fuf
CE add