________________
२९.]
बोचो भयो।
फुलत्यं, 'कुत्रो तहरमंति। तत्रो मए तं वाणुषितिजण तं व मिटुं ति। तेहिं चिय 'पिरत्यु देवस्म' ति भणिजण मन्तियं । अयं पि ते न किंचि परमन्नियं गेहे चिट्ठर ।
मए भणियं । न किंचि। तत्रो तेहिं पत्तगं वारजण मवि. सेममवलोदयं मे गेहं, दिटुं च जहावाइयं निरवसेसमेव रित्यं। एत्यन्तरंमि च कुविधा ममोवरि पारखिगा। नौत्रो तेहिं• नरवसमौवं । साहित्रो बुत्तन्तो चण्डमासणस्म । भणित्रो हि राण। सत्यवाहपुत्त, विधात्रोभयलोयमग्गो
तुम, ता न तह एयमेरिसममाहुचरियममंभावणिज्ज संभावेमि 1. 'ति । ता कहेहि ताव, को एत्य परमत्यो ति। तत्रो मए
तं व चिन्तिऊण बाहजलभरियलोयणेणं न किंपि जंपियं नरवापुरत्रो ति। तत्रो रावण ममुप्पनामदेणावि तायबजमाणो अमरिसं वयणमभामिऊण कयत्थणं चाकाजण
निविमत्रो ममाणतो दि, नौणियो य रायपुरिमेकिं ५नयरात्रो, मुको 'य नयरदेवयावणममौवे। 'पडिनियता
रायपुरिमा। ममुपवा च मे चिन्ता । किमहामेत्तपरिभवभायणेणं अन्न वि जीविएणं । ता एयंमि नयरदेवयावणसमासो नग्गोहपायवे उबालम्बेमि अप्पाणं ति। चिनिजण
पथट्टो नग्गोहसमौवं । एत्यनारंमि 'य.कहिंचि पाभोरजण .. इमं वायरमोषिणा समुपका ममोवरि नयरदेवयाए अणु
DF om.
PBFT
BF onu.
DF foreni