SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ बोबो भवो । देव, नत्यि पाणलो भवसगालमसंभावणिक्कां । को य दोमो कुलरम, किं न हवन्ति सुरभिकुसुमेसु किमिचो । ता farmarवेहि ताव केलट् पथारेण तस्म गेहं ति । तत्रो 'जुत्तमेयं' ति चिन्तिऊण ममाणन्तं चण्डमासणेण करणं । * भणिया 'य कारलिया । नयर महन्त गेडिं मह घेत्तूण चन्दणसत्यवाहभण्डारियं पलोएह चक्कदेवस " गेहे तं पणटुं रित्येति । तत्रो 'किमेहूणा श्रभावणिज्जेणं, श्रहवा श्राएमगारिणो ब्रम्हे' ति मन्तिऊण मेलविय नयर महन्तगे घेत्तू चन्दमत्थवाहभण्डारियं जाममेत्ते वामरे ममागया मे गेहूं पहाणजयरजणाहिट्ठिया कारणियन्ति । पुच्छिवो य तेहिं श्रहं । मत्थवाहपुत्त, न ते किंचि केणद एवंजाइयं रित्यं मंववहारवडियाए उवणीयं ति । तत्रो मए श्रमं जायमण भणियं 'नहि नहि' न्ति । तेहिं भणियं । न तए कुप्पियब्वं; रायमाणमिणं, जं ते गेहमवलोद्रयब्वं ति । मए भणियं । * न एत्थ अवसरो कोवम्स, पयापरिररकणनिमित्तं समारम्भो देवस्म । तश्रो पविट्ठा मे गेहं मह नयरबुद्धेहिं रायपुरिमा । (अवलोयं च तेहिं माणापयारं दविणजायं, दिट्ठे च पयतट्ठावियं चन्दणनामङ्कियं हिरणवामणं, मौणियं बाहिं, दंसियं चन्दणभण्डारियरस । श्रवलोदऊण मदुकमिव भणियं -२०} 2 १ A किच, (DE किन. Bha इति (or चवंति. 1) पोति । PDF • DF om. D नि । ( B बोरच माच• and om. ६१ महिं । महनहिं । after दिह ।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy