________________
समराहकह
[संक्षेपे १६
'मा । एत्वन्तरंमि य जाणवियं चन्दणमत्यवाहेण राण, जहा 'देव गेहं मे मुटुं' ति। 'किमवहरियं' ति पुच्छियं राणा । निवेदयं चन्दणेणं, लिहावियं च रारण । भणियं चणेण । अरे बाघोसेहं डिण्डिमेणं । जहा। मुटुं चन्दणमत्यवाहगेहं, अवहरियमेयं रित्यजायं। ता जस्म गेहे । केणइ ववहारजोएण तं रित्यं रित्थदेसो वा ममागत्रो, मो निवेएउ राहणो चण्डसामणम्म । अणिवेदोवलम्भे च राया मम्वधणावहारेण मरौरदण्डेण य नो खमिस्मर ति। तत्रो पयहमाघोमणं । अदक्कत य तंमि गएस पञ्चसु दिणेस जाणावियं जन्नदेवेण राणो। जहा। देव, न जुत्तं रचेव । मित्तदोमपयामणं, किं तु परलोय दलोयविरुद्धमेविणा अहियायरणेण प्रत्तणो वि य अमित्तण अस्त्रं मे मित्तम् । न उवेस्कियब्वं जाणन्नणं रायजणाहियं । "श्री ईस पि देवम्म निवेई यद। राणा भणियं । भाउ अनो। जबदेवेण भणियं। देव, सण । 'मयं मए पक्कदेवामन्त्रपरिय- १५ णाश्रो. जहा इमं चन्दणमत्यवाहगेहं चक्कदेवेण मुहूं, मंगोवियं रित्यं निययगेहे। एवं मोजण देवो पमाणं ति । रावण भणियं। अन्न, अभावणिजमेयं, "कुलप्पसुत्रो कु रसो, ता कई इमं अवन्तविरुद्धं करिस्मार। जबदेवेण भणियं।
-- . . . .. . 1 DP पासका। PDF om.
बोससे। ४BD om सोय। LACE मनो।
• जाए।
•Dadds तुर्थ
- DF पहचो।