________________
१६०]
बौथो भवो।
वहणभिहाणाए भारियाए कुरिषि पुत्तत्ताए उववको त्ति, नाच 'च काखकमेणं। पट्टाविधं च से नाम जत्रदेवो । पत्तो य कुमारभावं । एत्यन्तरंमि य जाया मम तेण मह पौई समावनी, नस्म उण करवेणं । तो पुष्वभवमत्थकम्मदोसेणं उन्जुयस्म वि अणुज्जुनो मम संपयामच्छरौ वचणश्लेण' बिहाई गवेसिउमारखो। अलहमाणेण 'य परिचिन्तयमणेण । न एसो एवं कलिउं पारियर । ता एम एत्य उवात्रो। चन्दणसत्यवाहगेहं मुसिजण एयरम गेहे रित्यं मुयामि, पच्छा य केण उवाएणं निवेदऊण रारणो संपयात्रो भंसरस्मं ति। अणुचिट्टियं च णेण जहापिन्तियं । उवणेजण च मे गेहे रित्यं भणियमणेण। वयंस, एवं पयत्तेण संगोवावेस त्ति । मए वि य अकालाणयएजायमण अणिछमाणेणावि एयम दखिमबहुलयाए संगोवियं ति । पवत्तो च नयरे गणरवो, जहा मुहूं चन्दणसत्यवाह गेहं। नमो बामडियं मे शियएण। नूणमेयं एवं भविस्मर ति । गत्रो जन्नदेवसमौवं, पुचित्रो व सो मए । कहमेयं ववत्यियं ति। तेण भणियं । मा पत्रहा ममत्येहि। तायभएण मए एयं भवत्रो समप्पियं, न पुष भवर ति। तो अवगया में
PDF om. ..D सब रहा। • DF पेवा
.Dadds मम। . D •सामि। .. Doपास।
. BD om. च। (DF add tषी।
Aममर।