________________
SG
समराहचकहा।
[संक्षेपे १८
बोचारई। दिडो व अहिं। ममुपत्रा मे चिना । त्रहो सम्वकामियपडणणुभावो, जमेवं सुगमिडणयं कयविनाहरपणिहाणमिह निवडिजण तरुण व विवाहरमिङणयं . जावं । ता प्रलं अन्हाणं पि इमिण तिरियभावेण । तत्रो देवपणिहिं काजण निवडामो एत्य अन्हे वित्ति। एवं च । संपहारिजण 'पणिहिं काऊण निवडिया तत्य अन्हे। . एत्यन्तरंमि च उपदयं सुथमिडणयं, न लखियमदहिं । तत्रो मंचुलियङ्गोवङ्गो अहं किलेसमणुहविजणं कामनिनराए 'कम्यं खविजण उववन्नो कुसुमसेहराभिहाणे वंतरभोषागयरे देसूणपलिनोवमाऊ वंतरो ति । तत्य व उदारे भोए । भुनामि जाव, इयरो वि सुयत्ताए मरिऊण रयणप्पभाए "चेव पुढवौए लोहियामुाभिहाणे नरए समुपत्रो देसूणपवित्रोवमट्टिई नारगो ति। तो अहं गाउयमणुपालिजण चुषो समाणे एत्य चेव विदेहे अचंमि विजए पक्षवासउरे नयरे अप्पउिहयचक्करम सत्यवाहस्म समजनाए । भारिवाए कुछिमि पुतत्ताए ज्ववलो ति। जात्रो य उचिवसमएण, पहावियं च मे नाम पलदेवो ; पत्तो या बाखभावं । एत्वन्तरंमि च सो सुचनारगो परगाो उम्पष्टिजण तत्व सेव नवरे सोमममम निवपुरोपियम मन्दि
----- - 1 DF transpose का. प.। . DF om. RACE संचरितमंजी।
. DF बार बार। . D om. ( DF खोरिया। . . D संयो।
E DF बंदिवार।