________________
-१८४]
बोयो भवा।
अहं एत्य गिरिनिगुने चिट्ठामि, आगमिस्मर य एत्य एगो विनाहरो; तो न तमए तस्म अहं माहियव्यो; गो य सो ममं माहियबो [तो ते किंचि पडिरूवमुवयारं
करिमामि] एवं कए सुट्ट मे उवकथं ति । जंपिऊणमोदलो ५ विथडतडाभोगमंठियं गिरिनिगुनं। इयरो वि तंमि वुहेसे
नारङ्गपाथवमाहागए नोडे चिट्ठद, जाव भागन्तूण गो मियंकासेणो। एत्यन्तरंमि य करेण परिगत्री श्रहं भागो तमुद्देसं। तो मं दवणं चिन्तियं सुगेण । अत्यि याणिं
अवसरो मे ममौहियस्म । तत्रो नियडिबडलेण मजायाए • महाभिमन्तिऊण मम सवणगोयरे भणियं । सुन्दरि, सुयं मए भयवश्रो वसिट्ठमहरिसिम्म समौवे । जहा दहं संसमारपब्वए मब्वकामियं नाम पडणमत्थि; जो जं अभिलसिजण पडई, सो तकणेण चेव तं पावर ति। तत्रो मए
पुच्छियं । भयवं, कहिं पुण तमुद्देसं । तेण माहियं । जहा १५ दमस्म मालतस्वरस्म वामंपासेणं ति। ता अलं इमिणा
तिरियभावेण; एहि, विजाहरपणिहाणं काऊणं नहिं निवडामो। पडिसमयं च मे इमं जायाए। गयाई तमुहेस, कत्रो पणिही, निवडियाई गिरिनिगुञ्जे। साहियं लौलारदो। समुपदो य सह चन्दलेहाए गयणयलमसंकरेनो
--. .
.
१ DF om. the passage in parentheses. DF om.
.D •णं ति। D om., Fमो सजायार।