SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ -१८४] बोयो भवा। अहं एत्य गिरिनिगुने चिट्ठामि, आगमिस्मर य एत्य एगो विनाहरो; तो न तमए तस्म अहं माहियव्यो; गो य सो ममं माहियबो [तो ते किंचि पडिरूवमुवयारं करिमामि] एवं कए सुट्ट मे उवकथं ति । जंपिऊणमोदलो ५ विथडतडाभोगमंठियं गिरिनिगुनं। इयरो वि तंमि वुहेसे नारङ्गपाथवमाहागए नोडे चिट्ठद, जाव भागन्तूण गो मियंकासेणो। एत्यन्तरंमि य करेण परिगत्री श्रहं भागो तमुद्देसं। तो मं दवणं चिन्तियं सुगेण । अत्यि याणिं अवसरो मे ममौहियस्म । तत्रो नियडिबडलेण मजायाए • महाभिमन्तिऊण मम सवणगोयरे भणियं । सुन्दरि, सुयं मए भयवश्रो वसिट्ठमहरिसिम्म समौवे । जहा दहं संसमारपब्वए मब्वकामियं नाम पडणमत्थि; जो जं अभिलसिजण पडई, सो तकणेण चेव तं पावर ति। तत्रो मए पुच्छियं । भयवं, कहिं पुण तमुद्देसं । तेण माहियं । जहा १५ दमस्म मालतस्वरस्म वामंपासेणं ति। ता अलं इमिणा तिरियभावेण; एहि, विजाहरपणिहाणं काऊणं नहिं निवडामो। पडिसमयं च मे इमं जायाए। गयाई तमुहेस, कत्रो पणिही, निवडियाई गिरिनिगुञ्जे। साहियं लौलारदो। समुपदो य सह चन्दलेहाए गयणयलमसंकरेनो --. . . १ DF om. the passage in parentheses. DF om. .D •णं ति। D om., Fमो सजायार।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy