________________
८४
समराइचकहा ।
चिणं । तो मए माहूर सेव विण्थरयकरवलमलौए सबमाणमभिवन्दिया भयवई । तौए वि य दिनो स्थलसुहबीयभूश्रो धन्मलाभो ति । जायाओ' य मे तं पद अईव भन्तिपौईयो । पुच्छित्रो य मए भयवईए पमित्रो, साहित्रो साहुणौहिं । तत्रो श्रहं महोचिएण विहिणा ५ पज्जुवासिउं पवत्ता' | साहित्रो मे भयवईए कमवणदावा एलो दुरकसेलवज्जाणौ स्विसु हफलकप्यपायवो वौयरागदेर्खिश्रो धम । तो कम्मरको समभावश्रो पत्तं समत्तं भाविश्रो जिणदेविश्रो धम्मो, "विरन्तं च मे भवचारयाश्रो चित्तं । तो य सो रुहदेवो कम्मदोसेणा पत्रो काउमारो । १० भणियं च तेण । परिचय एवं विषयसुहविग्धकारिणं धनं । श्रो मए भणियं । श्रलं विषयसुहेहिं । श्रद्वचञ्चला जीवलटिई, दारुणो य विवाश्रो विषयपमायस्त । तेण भणियं । वियारिया तुमं, मा दिट्ठ परिचय दिट्ठे रद्रं करेहि । ए भणियं । किमेत्य दिट्ठ नाम; पसुगणसाहारणा इमे १५ विषया, पचरकोवर्णभमाणसुहफलो य कहं दिठ्ठो धम्मो न्ति । तश्रो सो एवम हिंलप्पमाणो श्रहिययरं पश्रोसमावनो । परिश्ञ्चत्तो "य तेण मए सह संभोगो । वरिया य नागदेवाभिहाणस. सत्थवाहस्त धूया नागसिरो नाम
•
१ ACE जाया ।
• BDE विरता ... मई ।
९ ACE
[संचेपे १९९
D पयता |
पशुता,
D मए वेब सह ।