________________
१६.]
बोयो भवो।
५
भयवया नरवई नपरजणवत्रो थ। उवविट्ठो य गुरुवयणबडमाणमहग्यो प्रहाफासुए धरणिवढे राया नयरजणवत्री य। पुछिनो य भयवं अहाविहारं राहण। अणुमामित्रो
च तेणं। रावणा भणियं। भयवं, संपन' ते भयभविस्म५ वित्तमाणत्थगाहगं श्रोहिनाणं । ता करेहि मे अनुग्गरं ।
धारक निययारियं, कया कहं वा भयवया संपत्तं मास्यमिवसोकपायवेकबौयं मयतं देमविरई वा दह पत्रभवेस वा मामलं ति। भयवया भणियं । सुण
पत्थि दहेव विजए चम्पावासं नाम नयरं । 'तत्थाईय१. समयंमि सुधणू नाम गाहावई होत्या, तस्म घरिणौ धणमिरौ
नाम, ताण 'य सोमाभिहाण अहं सुया पामि । संपत्तजोवण "य दिवा तत्रयरनिवामिणो नन्दसत्यवाहपुत्तस्म रहदेवस्म । कत्रोच गेण 'विवाहो । जहाणुरूवं विसयसुह
मणुहवामो ति। नाव तत्य अहाकप्पविहारेण विपरमाण. १५ विविहतवखवियदेश सयरयणपसाहिया रूवि ब्व मामण
देवया समागया 'बालचन्दा नाम गणिणि ति। दिट्ठा य मा मए सरकुलायो 'नारकु महिगच्छन्तौए विहारनिग्गमपएसे। तं च मे दगुण समुषत्रो पमोमो, विवलियं खोयणेविं, पणटुं पावणं, असमियमोति, वियभियं धन
१ कप
| BF बहमारा • DF म य नीयः। DF om.... • A बासबा। CC मार।
BF पिय। ( ACE 407 BE •माब., D •मर ।