________________
-१०१ ]
कचगा, न संपादया' तायबहुमाणेणं नागदेवस्त्थवाहेण । रुदेवेण चिन्तियं । न एवाए जौवमाणोए अहं दारियं लहामि । ता वावाएभि एवं । तत्रो मायाचरिएणं कहिंचि घडगयमासौविसं काऊण मंठविश्रो एगदेसे 'घडी । श्रइन्ते * पोसम संपत्ते य कामिणिगणसमागमकाले भणिया तेण । उवणेहि मे मात्र नवघडाची कुसुममालं ति । तत्रो श्रहं तस्म मायाचरियमणवबुज्झमाणा गया घडसमोवं । श्रवणीयं तस्म "दुवारघट्टणं (धरणिमाउलिङ्गं । तत्रो हत्यं छोढूण गहिश्रो भुयङ्गो । डक्का श्रहं तेण । तत्रो तं संमभमं • उन्मिऊण मण्झसभयवेविरङ्गी समलोणा तस्स समोवं । 'उक्का भुयङ्गमेणं' ति सिद्धं सहदेवस्स । नियड पहाणश्रो 'य प्राउलौह भो रुदेवो । पारद्धो तेण निरत्थश्री देव कोलाहलो | एत्थन्तरंभि य सौदयं मे श्रङ्गेहिं वियस्लियं
1
सन्धौहिं, उष्वत्तियं १९ पिव हियएएं, भमियं पिव पासावन्त - .५. रेण१९, परिवत्तियं पिव पुहंवीए । श्रवसा १९ श्रहं निवडिया धरणिवट्टे। अचो "परमणा चिकणौयमवत्यन्तरं पाविज पुम्बसम्मत्ताणुभावश्रो चरण देहं मोहम्मकथ्ये बोलावयंस
बोभवो ।
१ BF add से, AD वेद य । ९ CE कहिबि, BF om., D कई वि/
•
३ BCEF om. 8 DF पदमशेब |
• BF om.
( BF बरबिमलजुर्ग, e DF om.
१९ ACDE • रेहिं ।
१०
D दुवासवं ।
सा
= BF तयतिम] ( read तथकिने ) ११ ACDE have everywhere चिय। ११ D बन्हि । ९४ ACE •विरक, B०५०।