SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ समराका । समराकहा। संक्षेपे १५ दामाई, परसरहिगन्धगन्धिणो पडवामा, कपूरबोरवपापारं तम्बोलाई, दुराल देवापाचौण्डचोणारं पवरवत्यार, केऊरहारकुण्डलकुडियप्पमुहा बाहरणविसेमा, तवक्षवल्हीचकम्बोयवजरारामकलियाई घोडयवन्द्राईभहमन्दवंसप्पमुहाच गयविसेमा । एत्यन्तरंमि अलणे घयमलायाहि पाणिज्जन्ते । पारद्धं बडवरं भमिउं तो मण्डसारं तु ॥ पढमंमि बहपिउण दिवं हिउण मण्डलवरंमि । भाराण मयसहस्मं अघडियरूवं सवलस्म ॥ बौमि हारकुण्डसकरिहत्तयतडियसारमाहरणं । तमि थालकञ्चोलमाश्यं रुप्पभण्डं तु ॥ दिवं च चउत्यमौ 'वह परिश्रोसपयडपुखएणं। पिउणा सुट्ट महग्धं चेलं नाणापयारं ति ॥ पुरिमदत्तेण वि य रबा मविहवाणुरुवो प्रचन्त पसायमहन्धो कत्रो जणाणमुक्यारों, दिवं च विमलमणिरयण- १॥ मुत्ताइलसणाई वडयाए प्रणग्धेयमाहरणं । एवं वित्ते "विवाहमहमवे कालसमेण पवडमाणाणुरायं मयलजणमलाइणि विसयमुहमणहवन्ताणं प्रान्ता प्रणेगे १) सामा। . १. ॥ देवाबायपा। , BD •यापा., CE रायास, A पासक। D भाकांत । ५) बडवरं। CA पर,.CE बर्य। - ASI FACE समसामाग्यो, B om पपाय । LACE पर, ID पर। . :: A बीमार।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy