SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ११] बोयो भवो। कणय मज्जावरपउमरायपज्जत्तदण्डियारयं । रयदरालवियाणयपरिलम्बियमोत्तित्रोऊलं ॥ भोऊलखग्गमरगयमजाहरियायमाणमियचमरं । सियचमरदण्डचामौयरप्पशापिञ्जरहायं ॥ हायगथविरायन्तरम्मवर परकसुन्दरौवयणं । 'वर परकसन्दरौवयणमणियबहुपकपरित्रोसं ॥ प्ररित्रोमपयडरोमञ्चवन्दिसंघायकलियपेरतं । परन्तविरदयामणविचित्तमणितारयानिवहं ॥ "तारयनिवहपसाहियतोरणमुहनिमियसुद्धमसिलेहं । मसिलेहाविजोदय वित्थरमियमण्डवमहं तु ॥ अवलग्गो य महरिसं मणिभूमणकिरणभासुरमरौरो। उदयगिरि पिव सो चाउरलयं दियमनाहो ब्व ॥ कुसुमावलौट रायन्तविमलमियवरदुरालवसणाए । पवियसियवयणकमला दिवसलच्छो व समे भो । वडया तत्य धूमेण वरमुहं पेच्छसु ति व भणन्ता। . बाहत्येवा कोणयमुहौण पाएसु से पउिया ॥ एट.तरंमि व पारद्धो जणाणमुवयारो। दिज्जन्ति महमहेन्लगन्धाएं विलेवणाई, 'रुण्टन्तमयरमणभाई कुसुम .. Dns.. . C पति। 2 Dबयपवरणासार पिया। ४ BID नारा। ॥ BD विषय। . - BI) पुससमित्यं माहिराम। • Dबडया नत्यू तत्व। Dine
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy