________________
११]
बोयो भवो।
कणय मज्जावरपउमरायपज्जत्तदण्डियारयं । रयदरालवियाणयपरिलम्बियमोत्तित्रोऊलं ॥ भोऊलखग्गमरगयमजाहरियायमाणमियचमरं । सियचमरदण्डचामौयरप्पशापिञ्जरहायं ॥
हायगथविरायन्तरम्मवर परकसुन्दरौवयणं । 'वर परकसन्दरौवयणमणियबहुपकपरित्रोसं ॥ प्ररित्रोमपयडरोमञ्चवन्दिसंघायकलियपेरतं । परन्तविरदयामणविचित्तमणितारयानिवहं ॥ "तारयनिवहपसाहियतोरणमुहनिमियसुद्धमसिलेहं । मसिलेहाविजोदय वित्थरमियमण्डवमहं तु ॥ अवलग्गो य महरिसं मणिभूमणकिरणभासुरमरौरो। उदयगिरि पिव सो चाउरलयं दियमनाहो ब्व ॥ कुसुमावलौट रायन्तविमलमियवरदुरालवसणाए । पवियसियवयणकमला दिवसलच्छो व समे भो ।
वडया तत्य धूमेण वरमुहं पेच्छसु ति व भणन्ता। . बाहत्येवा कोणयमुहौण पाएसु से पउिया ॥ एट.तरंमि व पारद्धो जणाणमुवयारो। दिज्जन्ति महमहेन्लगन्धाएं विलेवणाई, 'रुण्टन्तमयरमणभाई कुसुम
.. Dns..
. C पति। 2 Dबयपवरणासार पिया। ४ BID नारा। ॥ BD विषय। . - BI) पुससमित्यं माहिराम। • Dबडया नत्यू तत्व।
Dine