________________
समराधकहा।
संक्षेपे १३३
रयणकञ्चौमणाहेणं सोवक्षमुसलेणं 'भिउडि ति। तत्रो मण्डवतमि जणनिवहं निकम्भिय नौषो समागमसन्दरोहिवरो।
चिट्ठर य जत्य सियवरदगुल्लपच्छाइयाणण वया। 'मरयमचन्दमण्डल मंछारयकोमुरनिमि ब्व ॥ कारावित्री "मलौलं पविरुभन्तार कोउचाई ।
ता आदो मुहछविफेडावणियं च महियाहिं ॥ नत्रो ईसि विमिण 'ममं चेव एवं मकब्ज' ति भणिय दिनमायारिमयं। फेडिया माछवौ। दिट्ठा य तेण असोयपल्लवकयावयंमा ईमिवियमन्तवयणकमला सज्वमहरिमनिभरा मणोडरमा वि मणहारिणं किंपि तहाविहं दिवं विलामविश्भममणवन्ती कुसमावलि ति ।
पाणिग्गहणं च तत्रो पारद्धं गौयमङ्गलग्घायं । बन्धवहिययाणन्दं अनोत्रबद्धवरायाणं ॥. . हत्था पढम चिय कालवित्थरं विसहिउं अचाएन्ता। तौछ वरस्म य घडिया भिमलनयन्दकिरणेहिं । घेत्तण तेण पढमं मजए हियमि माणुरायमि । गहिया तो करंमि य पवियम्भियसेयमलिलंमि ॥ धेत्तूण य तेण करे मणहरकच्छन्नराध पाणौया । पवरमहचाउरन्नं तियमवह सुरविमाणं व ॥
R
| DHI १ AB सबर। ( Camni
.CE समागर्म (CDE सुंदर । ४ D महार। A ससौ, B सरोर .C.नारिरी। ८ ABCE om.