________________
यो भयो ।
धवलकुडिला' पवरं पत्रोसलच्छोप्र व सुहाए | घणकमिएकुडिलमणहरभि रोजग्धाय कलियसोहिले । विमलं चूडारयणं मिमियं से उत्तम ॥ पढमं दौषिहिद्द द्रमा मोत्तूण ममं ति रथणछायाए । पडिवनमच्छराए व्य 'श्रोत्ययं तौ सध्यङ्गं ॥
एवं च जाव कुसुमावली पसाहिव्वर, ताव पसाइणनिउणवार विलयाहिं पसाहियंमि मोहकुमारे निवेदयं राणो पुरिषदत्तस्म गहियसकुकाएहिं मुणियजोर ससत्यसारेचिं जोइसिएहिं 'श्रासनं पसत्यं इत्यग्गहणमुत्तं' ति । तो च १. मौहकुमारो नरवसमाणत्तपरियण पवत्तिश्रो वज्जन्तमङ्गलतूररवावूरियमथादिमामण्डलो पवणपश्ञ्चन्तधयवडुग्धायसुन्दररहवरारूढरायलोथपरिवरिश्रो मणहरमट्टोवचारकुशलावरोहसुन्दरौवन्द्रेणऽचन्तरुरायमग्गो धवलपसाहियकरिवरा
रूढो भियङ्कसेणामरसेणकुमारपरियरिश्रो मऊसरथसंगो ब्व १५ कुसुमाउहो साहिलासमवलो दमाणी पासाथमालातल गया हिं पुरसुन्दरौहिं पत्तो सलीलं विवाहमण्डवं ति । धरिचो य तस्म दारे विसेसुज्जलमेव चणं गश्यिग्धमज्ञारेणं श्रममथाजणेणं मग्गिश्रो ‘श्रयारिमयं' ति । तनो हरिसवसुप्कुललोयणो जायमहियं दाऊण श्रोरलो करिवरा । भग्गा व से
6
५.
११२]
१ E •ताए ।
१ D • विक्षयायच ।
५ Dadds महिय ।
DOE उयं ।
g Dom.
Dadds f