SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ समराइचकहा । [संक्षेपे १२२ नवसरब कालवियसियकुवलयद तक तिरायमोचितं । कथमुज्जलं पि कष्णलबर जियं लोयणाय जुयं || मजमासवच्छिया द्रव उमिलो से मुहंमि वरतिलचो । उवरिर१थालयावणिचचिखलवल एहि परियरिश्र ॥ अह कलसहायडियसभवणवाविरथरायहंसाई । चलणेसु पिणद्धारं मणहरमणिउराई से | नहससिमऊरसंवलियरयणसंजयिविखणमोहाचिं पडिवन्नात्रो मणिविंडियाहि तर असो ति ॥ बद्धं च दद्दहिययं व तो वियडे मिथम्यविम्बंमि । सुरजसववरत्तूर ? निम्मणमणिमेलादामं ॥ बालयामुलेसुं रथाचो जणमपेक्षणाचो छ । बाइसरियाउ तौसे मथरथवागुराचो व्व ॥ बडो च चणहरोवरि" मण्हरवर पड मरायद्ल डिभो । पवरो पगबन्धी नियम्बसंसत्तत्रो" तह य ॥ सुत्ताहारोपणबद्धसङ्गसंजायकामराचो व्य । कष्ठमवलम्बिऊणं मोविं से फुसि माढन्तो ॥ कष्ठंमि विमलमणहरमोतिय' दुसुदयं पिवद्धं से। कुङ्कुमकथराएसु च सवणेसुं रथचकलयात्री ॥ 'उब्जोदयं च धणियं तिस्मा वयणं मिथसलेहाए । MD संगम्य । • A उपोषिध । V १५ १ D च । ९ D सचिमूरं । २ D • मबिबाईड CE मविचाकवतोच । D C. D दुसषार्थ निवयं मे ।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy