________________
समराइचकहा ।
[संक्षेपे १२२
नवसरब कालवियसियकुवलयद तक तिरायमोचितं । कथमुज्जलं पि कष्णलबर जियं लोयणाय जुयं || मजमासवच्छिया द्रव उमिलो से मुहंमि वरतिलचो । उवरिर१थालयावणिचचिखलवल एहि परियरिश्र ॥ अह कलसहायडियसभवणवाविरथरायहंसाई । चलणेसु पिणद्धारं मणहरमणिउराई से |
नहससिमऊरसंवलियरयणसंजयिविखणमोहाचिं पडिवन्नात्रो मणिविंडियाहि तर असो ति ॥ बद्धं च दद्दहिययं व तो वियडे मिथम्यविम्बंमि । सुरजसववरत्तूर ? निम्मणमणिमेलादामं ॥ बालयामुलेसुं रथाचो जणमपेक्षणाचो छ ।
बाइसरियाउ तौसे मथरथवागुराचो व्व ॥
बडो च चणहरोवरि" मण्हरवर पड मरायद्ल डिभो । पवरो पगबन्धी नियम्बसंसत्तत्रो" तह य ॥ सुत्ताहारोपणबद्धसङ्गसंजायकामराचो व्य । कष्ठमवलम्बिऊणं मोविं से फुसि माढन्तो ॥ कष्ठंमि विमलमणहरमोतिय' दुसुदयं पिवद्धं से। कुङ्कुमकथराएसु च सवणेसुं रथचकलयात्री ॥ 'उब्जोदयं च धणियं तिस्मा वयणं मिथसलेहाए ।
MD संगम्य ।
• A उपोषिध ।
V
१५
१ D च । ९ D सचिमूरं । २ D • मबिबाईड CE मविचाकवतोच ।
D
C. D दुसषार्थ निवयं मे ।