________________
-१२१ ]
น
बच्चो भवो ।
श्रामन्दिया मणहरधवलदुगुशोत्यया रक्काए । ठविया पुब्वाभिमुौ रङ्गावलियापुरतंमि || मणिपट्टयमि मिमिया चलणा 'संकन्तरायसोहिले । तप्पंससुहामायणरसपद्मविए व्व विमलमि ॥ वच्छोउ मेण य नहमऊहपडिवन्नमलिलसङ्केण । परका लिलमणवजं निम्ावियं तौए महयां ॥ रत्तंस्यपरिहाण हियं वियसन्तवयणस्यवन्ता । श्रामन्नरविसमागमपुब्वदिनिवड व्व श्रारत्ता ॥ दुब्बकुर दहित्रकथवा वडहत्याहिं रक्तवसणाहिं । जुवईहि अविवाहिं विहिणा य पमखिया ताहिं ॥ पुष्पफलोदयभरिएहि कण्यकलसेहि एहाविया नवरं । ऊमिणिया सुपसृत्थं सम्वङ्गं पुलयते ॥ दिना च प्रखया से गुरूहि परिश्रो समहल पुल एहिं । सम्वन्धि घणकेसे उन्तिमङ्गमि ॥
ततो वि विणा नवर पंसाहिजिरं ममाढता । जावयर से पढमं मणहर चलता कथा • •तीसे I नियकन्तिसच्छहेण य कुङ्कुमराएण जहिया से । पौणे चणकलमजुए अभिलिडिया पन्तले हाम्रो ॥ कालेथमौसचन्दणरसेल निष्क्रियं च सुहकमलं । दो व्यं माणुराश्रो को य से समयणो अहरो ॥
१०
१ D विष्णुरियकिरण सोधिके ।
२ B •बके ।
७५