________________
98
समराइचकहा।
[संक्षेपे १..
मयणलेहा, पत्ता व कुसुमावलीममौवं । पारकिषो तौए 'जहावत्तो बुत्तन्नो, समप्पियं नागवलौदलं। दिडो य कुसमावसौए वरसंमत्रो, वादया य गाहा, परितट्ठा पियएणं ॥ .
एवं च पर दिणं मयणमरगोयरावडियजमणाणन्दयारेकिं विनाहरीचक्वायमडयर पमुचित्तपत्रीय पेमणेहिं पक्डुमाणणुरायाणं जाव बोलेन्ति थेवदिषहा, ताव राणो पुरिसदत्तस्म पत्थणामहग्धं दिवा लच्छिकन्तमरवण कुमारमौहम कुसुमावलि ति। निवेश्यं च एवं पियंकरियाए कुसमावलौए । जहा दिना मोक्कुमारस्म मयण मिटे य बहलपुरयाए । बङ्गे परित्रोमो मयो ब्व वियभित्रो तिरमा ॥
एत्थन्तरंमि य अथिनिवहसमौहियहिदिनदविणजायं वजन्तमङ्गलबाररवापूरियदिसामण्डलं नवनवेमविलयायणुपंकबहसोहं मयलणंमणान्दयारयं दोचि नरिन्देहि कयं वडावणयं ति।
काऊण य तेहि तो वारेनमहो गणवित्रो दियहो । घोसावित्रं पुणो वि य जहिच्छियादाणमञ्चत्यं ॥ पतमि य तंमि दिणे तत्तो कुसमावको पमत्यंमि । बन्धुजाति महिया पमकणकए मुझसमि ॥
A •जुनी। १ D adds मिटर। , CE पोष, D adds : • ACडया CE कि, Bon.